Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धनुष्पाणि

धनुष्पाणि /dhanuṣ-pāṇi/ bah. вооружённый луком

Adj., m./n./f.

m.sg.du.pl.
Nom.dhanuṣpāṇiḥdhanuṣpāṇīdhanuṣpāṇayaḥ
Gen.dhanuṣpāṇeḥdhanuṣpāṇyoḥdhanuṣpāṇīnām
Dat.dhanuṣpāṇayedhanuṣpāṇibhyāmdhanuṣpāṇibhyaḥ
Instr.dhanuṣpāṇinādhanuṣpāṇibhyāmdhanuṣpāṇibhiḥ
Acc.dhanuṣpāṇimdhanuṣpāṇīdhanuṣpāṇīn
Abl.dhanuṣpāṇeḥdhanuṣpāṇibhyāmdhanuṣpāṇibhyaḥ
Loc.dhanuṣpāṇaudhanuṣpāṇyoḥdhanuṣpāṇiṣu
Voc.dhanuṣpāṇedhanuṣpāṇīdhanuṣpāṇayaḥ


f.sg.du.pl.
Nom.dhanuṣpāṇi_ādhanuṣpāṇi_edhanuṣpāṇi_āḥ
Gen.dhanuṣpāṇi_āyāḥdhanuṣpāṇi_ayoḥdhanuṣpāṇi_ānām
Dat.dhanuṣpāṇi_āyaidhanuṣpāṇi_ābhyāmdhanuṣpāṇi_ābhyaḥ
Instr.dhanuṣpāṇi_ayādhanuṣpāṇi_ābhyāmdhanuṣpāṇi_ābhiḥ
Acc.dhanuṣpāṇi_āmdhanuṣpāṇi_edhanuṣpāṇi_āḥ
Abl.dhanuṣpāṇi_āyāḥdhanuṣpāṇi_ābhyāmdhanuṣpāṇi_ābhyaḥ
Loc.dhanuṣpāṇi_āyāmdhanuṣpāṇi_ayoḥdhanuṣpāṇi_āsu
Voc.dhanuṣpāṇi_edhanuṣpāṇi_edhanuṣpāṇi_āḥ


n.sg.du.pl.
Nom.dhanuṣpāṇidhanuṣpāṇinīdhanuṣpāṇīni
Gen.dhanuṣpāṇinaḥdhanuṣpāṇinoḥdhanuṣpāṇīnām
Dat.dhanuṣpāṇinedhanuṣpāṇibhyāmdhanuṣpāṇibhyaḥ
Instr.dhanuṣpāṇinādhanuṣpāṇibhyāmdhanuṣpāṇibhiḥ
Acc.dhanuṣpāṇidhanuṣpāṇinīdhanuṣpāṇīni
Abl.dhanuṣpāṇinaḥdhanuṣpāṇibhyāmdhanuṣpāṇibhyaḥ
Loc.dhanuṣpāṇinidhanuṣpāṇinoḥdhanuṣpāṇiṣu
Voc.dhanuṣpāṇidhanuṣpāṇinīdhanuṣpāṇīni





Monier-Williams Sanskrit-English Dictionary

---

  धनुष्पाणि [ dhanuṣpāṇi ] [ dhanuṣ-pāṇi ] m. f. n. bow in hand , armed with a bow Lit. MBh. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,