Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यज्वन्

यज्वन् /yajvan/
1. жертвенный, относящийся к жертве
2. m. жертвующий, пожертвователь

Adj., m./n./f.

m.sg.du.pl.
Nom.yajvāyajvānauyajvānaḥ
Gen.yajvanaḥyajvanoḥyajvanām
Dat.yajvaneyajvabhyāmyajvabhyaḥ
Instr.yajvanāyajvabhyāmyajvabhiḥ
Acc.yajvānamyajvānauyajvanaḥ
Abl.yajvanaḥyajvabhyāmyajvabhyaḥ
Loc.yajvaniyajvanoḥyajvasu
Voc.yajvanyajvānauyajvānaḥ


f.sg.du.pl.
Nom.yajvarīyajvaryauyajvaryaḥ
Gen.yajvaryāḥyajvaryoḥyajvarīṇām
Dat.yajvaryaiyajvarībhyāmyajvarībhyaḥ
Instr.yajvaryāyajvarībhyāmyajvarībhiḥ
Acc.yajvarīmyajvaryauyajvarīḥ
Abl.yajvaryāḥyajvarībhyāmyajvarībhyaḥ
Loc.yajvaryāmyajvaryoḥyajvarīṣu
Voc.yajvariyajvaryauyajvaryaḥ


n.sg.du.pl.
Nom.yajvayajvnī, yajvanīyajvāni
Gen.yajvanaḥyajvanoḥyajvanām
Dat.yajvaneyajvabhyāmyajvabhyaḥ
Instr.yajvanāyajvabhyāmyajvabhiḥ
Acc.yajvayajvnī, yajvanīyajvāni
Abl.yajvanaḥyajvabhyāmyajvabhyaḥ
Loc.yajvaniyajvanoḥyajvasu
Voc.yajvan, yajvayajvnī, yajvanīyajvāni




существительное, м.р.

sg.du.pl.
Nom.yajvāyajvānauyajvānaḥ
Gen.yajvanaḥyajvanoḥyajvanām
Dat.yajvaneyajvabhyāmyajvabhyaḥ
Instr.yajvanāyajvabhyāmyajvabhiḥ
Acc.yajvānamyajvānauyajvanaḥ
Abl.yajvanaḥyajvabhyāmyajvabhyaḥ
Loc.yajvaniyajvanoḥyajvasu
Voc.yajvanyajvānauyajvānaḥ



Monier-Williams Sanskrit-English Dictionary
---

 यज्वन् [ yajvan ] [ yájvan ] m. f. ( [ arī ] ; accord. to Lit. Pāṇ. 4-1 , 7 Vārtt. 1 Lit. Pat.) n. worshipping , a worshipper , sacrificer Lit. RV. ( [ yajvanām patiḥ ] , the moon Lit. L.)

  [ yajvan ] m. f. n. sacrificial , sacred Lit. RV. i , 3 , 1

  m. an offerer , bestower Lit. Hcat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,