Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

औम

औम /auma/ льняной

Adj., m./n./f.

m.sg.du.pl.
Nom.aumaḥaumauaumāḥ
Gen.aumasyaaumayoḥaumānām
Dat.aumāyaaumābhyāmaumebhyaḥ
Instr.aumenaaumābhyāmaumaiḥ
Acc.aumamaumauaumān
Abl.aumātaumābhyāmaumebhyaḥ
Loc.aumeaumayoḥaumeṣu
Voc.aumaaumauaumāḥ


f.sg.du.pl.
Nom.aumīaumyauaumyaḥ
Gen.aumyāḥaumyoḥaumīnām
Dat.aumyaiaumībhyāmaumībhyaḥ
Instr.aumyāaumībhyāmaumībhiḥ
Acc.aumīmaumyauaumīḥ
Abl.aumyāḥaumībhyāmaumībhyaḥ
Loc.aumyāmaumyoḥaumīṣu
Voc.aumiaumyauaumyaḥ


n.sg.du.pl.
Nom.aumamaumeaumāni
Gen.aumasyaaumayoḥaumānām
Dat.aumāyaaumābhyāmaumebhyaḥ
Instr.aumenaaumābhyāmaumaiḥ
Acc.aumamaumeaumāni
Abl.aumātaumābhyāmaumebhyaḥ
Loc.aumeaumayoḥaumeṣu
Voc.aumaaumeaumāni





Monier-Williams Sanskrit-English Dictionary

औम [ auma ] [ auma ]1 m. f. n. ( fr. [ umā ] ) , made of flax , flaxen Lit. Pāṇ. 4-3 , 158.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,