Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मधुन्तम

मधुन्तम /madhuntama/ spv. от मधु 1

Adj., m./n./f.

m.sg.du.pl.
Nom.madhuntamaḥmadhuntamaumadhuntamāḥ
Gen.madhuntamasyamadhuntamayoḥmadhuntamānām
Dat.madhuntamāyamadhuntamābhyāmmadhuntamebhyaḥ
Instr.madhuntamenamadhuntamābhyāmmadhuntamaiḥ
Acc.madhuntamammadhuntamaumadhuntamān
Abl.madhuntamātmadhuntamābhyāmmadhuntamebhyaḥ
Loc.madhuntamemadhuntamayoḥmadhuntameṣu
Voc.madhuntamamadhuntamaumadhuntamāḥ


f.sg.du.pl.
Nom.madhuntamāmadhuntamemadhuntamāḥ
Gen.madhuntamāyāḥmadhuntamayoḥmadhuntamānām
Dat.madhuntamāyaimadhuntamābhyāmmadhuntamābhyaḥ
Instr.madhuntamayāmadhuntamābhyāmmadhuntamābhiḥ
Acc.madhuntamāmmadhuntamemadhuntamāḥ
Abl.madhuntamāyāḥmadhuntamābhyāmmadhuntamābhyaḥ
Loc.madhuntamāyāmmadhuntamayoḥmadhuntamāsu
Voc.madhuntamemadhuntamemadhuntamāḥ


n.sg.du.pl.
Nom.madhuntamammadhuntamemadhuntamāni
Gen.madhuntamasyamadhuntamayoḥmadhuntamānām
Dat.madhuntamāyamadhuntamābhyāmmadhuntamebhyaḥ
Instr.madhuntamenamadhuntamābhyāmmadhuntamaiḥ
Acc.madhuntamammadhuntamemadhuntamāni
Abl.madhuntamātmadhuntamābhyāmmadhuntamebhyaḥ
Loc.madhuntamemadhuntamayoḥmadhuntameṣu
Voc.madhuntamamadhuntamemadhuntamāni





Monier-Williams Sanskrit-English Dictionary

---

 मधुन्तम [ madhuntama ] [ madhún-tama ] m. f. n. ( a superl. of [ madhu ] formed analogously to [ madin-tama ] ) very sweet Lit. VS. Lit. Vprāt. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,