Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परिवेषक

परिवेषक /pariveṣaka/ m. слуга, прислужник (особ. за столом)

Adj., m./n./f.

m.sg.du.pl.
Nom.pariveṣakaḥpariveṣakaupariveṣakāḥ
Gen.pariveṣakasyapariveṣakayoḥpariveṣakāṇām
Dat.pariveṣakāyapariveṣakābhyāmpariveṣakebhyaḥ
Instr.pariveṣakeṇapariveṣakābhyāmpariveṣakaiḥ
Acc.pariveṣakampariveṣakaupariveṣakān
Abl.pariveṣakātpariveṣakābhyāmpariveṣakebhyaḥ
Loc.pariveṣakepariveṣakayoḥpariveṣakeṣu
Voc.pariveṣakapariveṣakaupariveṣakāḥ


f.sg.du.pl.
Nom.pariveṣikāpariveṣikepariveṣikāḥ
Gen.pariveṣikāyāḥpariveṣikayoḥpariveṣikāṇām
Dat.pariveṣikāyaipariveṣikābhyāmpariveṣikābhyaḥ
Instr.pariveṣikayāpariveṣikābhyāmpariveṣikābhiḥ
Acc.pariveṣikāmpariveṣikepariveṣikāḥ
Abl.pariveṣikāyāḥpariveṣikābhyāmpariveṣikābhyaḥ
Loc.pariveṣikāyāmpariveṣikayoḥpariveṣikāsu
Voc.pariveṣikepariveṣikepariveṣikāḥ


n.sg.du.pl.
Nom.pariveṣakampariveṣakepariveṣakāṇi
Gen.pariveṣakasyapariveṣakayoḥpariveṣakāṇām
Dat.pariveṣakāyapariveṣakābhyāmpariveṣakebhyaḥ
Instr.pariveṣakeṇapariveṣakābhyāmpariveṣakaiḥ
Acc.pariveṣakampariveṣakepariveṣakāṇi
Abl.pariveṣakātpariveṣakābhyāmpariveṣakebhyaḥ
Loc.pariveṣakepariveṣakayoḥpariveṣakeṣu
Voc.pariveṣakapariveṣakepariveṣakāṇi





Monier-Williams Sanskrit-English Dictionary

---

  परिवेषक [ pariveṣaka ] [ pari-veṣaka ] m. f. n. ( also [ °veśaka ] ) one who serves up meals , a waiter , servant Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,