Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आवरण

आवरण /āvaraṇa/
1. окутывающий
2. n.
1) окутывание
2) оболочка, покров; покрывало
3) одежда
4) защита

Adj., m./n./f.

m.sg.du.pl.
Nom.āvaraṇaḥāvaraṇauāvaraṇāḥ
Gen.āvaraṇasyaāvaraṇayoḥāvaraṇānām
Dat.āvaraṇāyaāvaraṇābhyāmāvaraṇebhyaḥ
Instr.āvaraṇenaāvaraṇābhyāmāvaraṇaiḥ
Acc.āvaraṇamāvaraṇauāvaraṇān
Abl.āvaraṇātāvaraṇābhyāmāvaraṇebhyaḥ
Loc.āvaraṇeāvaraṇayoḥāvaraṇeṣu
Voc.āvaraṇaāvaraṇauāvaraṇāḥ


f.sg.du.pl.
Nom.āvaraṇāāvaraṇeāvaraṇāḥ
Gen.āvaraṇāyāḥāvaraṇayoḥāvaraṇānām
Dat.āvaraṇāyaiāvaraṇābhyāmāvaraṇābhyaḥ
Instr.āvaraṇayāāvaraṇābhyāmāvaraṇābhiḥ
Acc.āvaraṇāmāvaraṇeāvaraṇāḥ
Abl.āvaraṇāyāḥāvaraṇābhyāmāvaraṇābhyaḥ
Loc.āvaraṇāyāmāvaraṇayoḥāvaraṇāsu
Voc.āvaraṇeāvaraṇeāvaraṇāḥ


n.sg.du.pl.
Nom.āvaraṇamāvaraṇeāvaraṇāni
Gen.āvaraṇasyaāvaraṇayoḥāvaraṇānām
Dat.āvaraṇāyaāvaraṇābhyāmāvaraṇebhyaḥ
Instr.āvaraṇenaāvaraṇābhyāmāvaraṇaiḥ
Acc.āvaraṇamāvaraṇeāvaraṇāni
Abl.āvaraṇātāvaraṇābhyāmāvaraṇebhyaḥ
Loc.āvaraṇeāvaraṇayoḥāvaraṇeṣu
Voc.āvaraṇaāvaraṇeāvaraṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.āvaraṇamāvaraṇeāvaraṇāni
Gen.āvaraṇasyaāvaraṇayoḥāvaraṇānām
Dat.āvaraṇāyaāvaraṇābhyāmāvaraṇebhyaḥ
Instr.āvaraṇenaāvaraṇābhyāmāvaraṇaiḥ
Acc.āvaraṇamāvaraṇeāvaraṇāni
Abl.āvaraṇātāvaraṇābhyāmāvaraṇebhyaḥ
Loc.āvaraṇeāvaraṇayoḥāvaraṇeṣu
Voc.āvaraṇaāvaraṇeāvaraṇāni



Monier-Williams Sanskrit-English Dictionary

 आवरण [ āvaraṇa ] [ ā-varaṇa ] m. f. n. covering , hiding , concealing Lit. Ragh.

  [ āvaraṇa n. the act of covering , concealing , hiding Lit. Suśr. Lit. Ragh.

  shutting , enclosing

  an obstruction , interruption Lit. Mn. Lit. Suśr. Lit. Ragh.

  a covering , garment , cloth Lit. MBh. Lit. Kir. Lit. Śak. Lit. Ragh.

  anything that protects , an outer bar or fence

  a wall

  a shield

  a bolt , lock Lit. MBh. Lit. R. Lit. Ragh.

  (in phil.) mental blindness Lit. Jain.

  (also) envelopment (in phil.), Lit. Divyâv. 378, 4 ; Lit. Dharmas. 115 ; Lit. IW. 109







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,