Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भिषज्य

भिषज्य /bhiṣajya/ целебный

Adj., m./n./f.

m.sg.du.pl.
Nom.bhiṣajyaḥbhiṣajyaubhiṣajyāḥ
Gen.bhiṣajyasyabhiṣajyayoḥbhiṣajyānām
Dat.bhiṣajyāyabhiṣajyābhyāmbhiṣajyebhyaḥ
Instr.bhiṣajyenabhiṣajyābhyāmbhiṣajyaiḥ
Acc.bhiṣajyambhiṣajyaubhiṣajyān
Abl.bhiṣajyātbhiṣajyābhyāmbhiṣajyebhyaḥ
Loc.bhiṣajyebhiṣajyayoḥbhiṣajyeṣu
Voc.bhiṣajyabhiṣajyaubhiṣajyāḥ


f.sg.du.pl.
Nom.bhiṣajyābhiṣajyebhiṣajyāḥ
Gen.bhiṣajyāyāḥbhiṣajyayoḥbhiṣajyānām
Dat.bhiṣajyāyaibhiṣajyābhyāmbhiṣajyābhyaḥ
Instr.bhiṣajyayābhiṣajyābhyāmbhiṣajyābhiḥ
Acc.bhiṣajyāmbhiṣajyebhiṣajyāḥ
Abl.bhiṣajyāyāḥbhiṣajyābhyāmbhiṣajyābhyaḥ
Loc.bhiṣajyāyāmbhiṣajyayoḥbhiṣajyāsu
Voc.bhiṣajyebhiṣajyebhiṣajyāḥ


n.sg.du.pl.
Nom.bhiṣajyambhiṣajyebhiṣajyāni
Gen.bhiṣajyasyabhiṣajyayoḥbhiṣajyānām
Dat.bhiṣajyāyabhiṣajyābhyāmbhiṣajyebhyaḥ
Instr.bhiṣajyenabhiṣajyābhyāmbhiṣajyaiḥ
Acc.bhiṣajyambhiṣajyebhiṣajyāni
Abl.bhiṣajyātbhiṣajyābhyāmbhiṣajyebhyaḥ
Loc.bhiṣajyebhiṣajyayoḥbhiṣajyeṣu
Voc.bhiṣajyabhiṣajyebhiṣajyāni





Monier-Williams Sanskrit-English Dictionary
---

 भिषज्य [ bhiṣajya ] [ bhiṣajya ]2 m. f. n. sanative , healing , healthful Lit. Kāṭh.

  [ bhiṣajyā ] f. healing , cure , remedy Lit. ŚāṅkhBr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,