Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वीक्षित

वीक्षित /vīkṣita/
1. увиденный
2. n. вид

Adj., m./n./f.

m.sg.du.pl.
Nom.vīkṣitaḥvīkṣitauvīkṣitāḥ
Gen.vīkṣitasyavīkṣitayoḥvīkṣitānām
Dat.vīkṣitāyavīkṣitābhyāmvīkṣitebhyaḥ
Instr.vīkṣitenavīkṣitābhyāmvīkṣitaiḥ
Acc.vīkṣitamvīkṣitauvīkṣitān
Abl.vīkṣitātvīkṣitābhyāmvīkṣitebhyaḥ
Loc.vīkṣitevīkṣitayoḥvīkṣiteṣu
Voc.vīkṣitavīkṣitauvīkṣitāḥ


f.sg.du.pl.
Nom.vīkṣitāvīkṣitevīkṣitāḥ
Gen.vīkṣitāyāḥvīkṣitayoḥvīkṣitānām
Dat.vīkṣitāyaivīkṣitābhyāmvīkṣitābhyaḥ
Instr.vīkṣitayāvīkṣitābhyāmvīkṣitābhiḥ
Acc.vīkṣitāmvīkṣitevīkṣitāḥ
Abl.vīkṣitāyāḥvīkṣitābhyāmvīkṣitābhyaḥ
Loc.vīkṣitāyāmvīkṣitayoḥvīkṣitāsu
Voc.vīkṣitevīkṣitevīkṣitāḥ


n.sg.du.pl.
Nom.vīkṣitamvīkṣitevīkṣitāni
Gen.vīkṣitasyavīkṣitayoḥvīkṣitānām
Dat.vīkṣitāyavīkṣitābhyāmvīkṣitebhyaḥ
Instr.vīkṣitenavīkṣitābhyāmvīkṣitaiḥ
Acc.vīkṣitamvīkṣitevīkṣitāni
Abl.vīkṣitātvīkṣitābhyāmvīkṣitebhyaḥ
Loc.vīkṣitevīkṣitayoḥvīkṣiteṣu
Voc.vīkṣitavīkṣitevīkṣitāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vīkṣitamvīkṣitevīkṣitāni
Gen.vīkṣitasyavīkṣitayoḥvīkṣitānām
Dat.vīkṣitāyavīkṣitābhyāmvīkṣitebhyaḥ
Instr.vīkṣitenavīkṣitābhyāmvīkṣitaiḥ
Acc.vīkṣitamvīkṣitevīkṣitāni
Abl.vīkṣitātvīkṣitābhyāmvīkṣitebhyaḥ
Loc.vīkṣitevīkṣitayoḥvīkṣiteṣu
Voc.vīkṣitavīkṣitevīkṣitāni



Monier-Williams Sanskrit-English Dictionary
---

  वीक्षित [ vīkṣita ] [ vī́kṣita ] m. f. n. looked at , seen , beheld , regarded Lit. VS.

   [ vīkṣita ] n. a look , glance Lit. Kālid. Lit. Bhartṛ.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,