Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उत्पन्न

उत्पन्न /utpanna/ (pp. от उत्पद् )
1) (—о) возникший из
2) рождённый от (Loc. )
3) сделанный из (lnslr.,—o)
4) имеющийся в наличии

Adj., m./n./f.

m.sg.du.pl.
Nom.utpannaḥutpannauutpannāḥ
Gen.utpannasyautpannayoḥutpannānām
Dat.utpannāyautpannābhyāmutpannebhyaḥ
Instr.utpannenautpannābhyāmutpannaiḥ
Acc.utpannamutpannauutpannān
Abl.utpannātutpannābhyāmutpannebhyaḥ
Loc.utpanneutpannayoḥutpanneṣu
Voc.utpannautpannauutpannāḥ


f.sg.du.pl.
Nom.utpannāutpanneutpannāḥ
Gen.utpannāyāḥutpannayoḥutpannānām
Dat.utpannāyaiutpannābhyāmutpannābhyaḥ
Instr.utpannayāutpannābhyāmutpannābhiḥ
Acc.utpannāmutpanneutpannāḥ
Abl.utpannāyāḥutpannābhyāmutpannābhyaḥ
Loc.utpannāyāmutpannayoḥutpannāsu
Voc.utpanneutpanneutpannāḥ


n.sg.du.pl.
Nom.utpannamutpanneutpannāni
Gen.utpannasyautpannayoḥutpannānām
Dat.utpannāyautpannābhyāmutpannebhyaḥ
Instr.utpannenautpannābhyāmutpannaiḥ
Acc.utpannamutpanneutpannāni
Abl.utpannātutpannābhyāmutpannebhyaḥ
Loc.utpanneutpannayoḥutpanneṣu
Voc.utpannautpanneutpannāni





Monier-Williams Sanskrit-English Dictionary

 उत्पन्न [ utpanna ] [ ut-panna ] m. f. n. risen , gone up

  arisen , born , produced Lit. R. Lit. Mn. Lit. Kathās.

  come forth , appeared

  ready Lit. Yājñ.

  mentioned , quoted (esp. fr. the Veda) Lit. Jaim.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,