Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निरुत्तर

निरुत्तर /niruttara/
1.
1) самый высокий
2) абсолютно свободный
3) не знающий, что ответить
2. n. назв. одного из трактатов тантры; см. तन्त्र

Adj., m./n./f.

m.sg.du.pl.
Nom.niruttaraḥniruttarauniruttarāḥ
Gen.niruttarasyaniruttarayoḥniruttarāṇām
Dat.niruttarāyaniruttarābhyāmniruttarebhyaḥ
Instr.niruttareṇaniruttarābhyāmniruttaraiḥ
Acc.niruttaramniruttarauniruttarān
Abl.niruttarātniruttarābhyāmniruttarebhyaḥ
Loc.niruttareniruttarayoḥniruttareṣu
Voc.niruttaraniruttarauniruttarāḥ


f.sg.du.pl.
Nom.niruttarāniruttareniruttarāḥ
Gen.niruttarāyāḥniruttarayoḥniruttarāṇām
Dat.niruttarāyainiruttarābhyāmniruttarābhyaḥ
Instr.niruttarayāniruttarābhyāmniruttarābhiḥ
Acc.niruttarāmniruttareniruttarāḥ
Abl.niruttarāyāḥniruttarābhyāmniruttarābhyaḥ
Loc.niruttarāyāmniruttarayoḥniruttarāsu
Voc.niruttareniruttareniruttarāḥ


n.sg.du.pl.
Nom.niruttaramniruttareniruttarāṇi
Gen.niruttarasyaniruttarayoḥniruttarāṇām
Dat.niruttarāyaniruttarābhyāmniruttarebhyaḥ
Instr.niruttareṇaniruttarābhyāmniruttaraiḥ
Acc.niruttaramniruttareniruttarāṇi
Abl.niruttarātniruttarābhyāmniruttarebhyaḥ
Loc.niruttareniruttarayoḥniruttareṣu
Voc.niruttaraniruttareniruttarāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.niruttaramniruttareniruttarāṇi
Gen.niruttarasyaniruttarayoḥniruttarāṇām
Dat.niruttarāyaniruttarābhyāmniruttarebhyaḥ
Instr.niruttareṇaniruttarābhyāmniruttaraiḥ
Acc.niruttaramniruttareniruttarāṇi
Abl.niruttarātniruttarābhyāmniruttarebhyaḥ
Loc.niruttareniruttarayoḥniruttareṣu
Voc.niruttaraniruttareniruttarāṇi



Monier-Williams Sanskrit-English Dictionary

---

  निरुत्तर [ niruttara ] [ nir-uttara ] m. f. n. having no superior Lit. L.

   answerless , silenced Lit. Hariv. Lit. Kathās.

   [ niruttara ] n. = [ -tantra ] n. N. of a Tantra

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,