Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जिह्वमूलीय

जिह्वमूलीय /jihva-mūlīya/ лингв. задненёбный (назв. согласных первой варги)

Adj., m./n./f.

m.sg.du.pl.
Nom.jihvāmūlīyaḥjihvāmūlīyaujihvāmūlīyāḥ
Gen.jihvāmūlīyasyajihvāmūlīyayoḥjihvāmūlīyānām
Dat.jihvāmūlīyāyajihvāmūlīyābhyāmjihvāmūlīyebhyaḥ
Instr.jihvāmūlīyenajihvāmūlīyābhyāmjihvāmūlīyaiḥ
Acc.jihvāmūlīyamjihvāmūlīyaujihvāmūlīyān
Abl.jihvāmūlīyātjihvāmūlīyābhyāmjihvāmūlīyebhyaḥ
Loc.jihvāmūlīyejihvāmūlīyayoḥjihvāmūlīyeṣu
Voc.jihvāmūlīyajihvāmūlīyaujihvāmūlīyāḥ


f.sg.du.pl.
Nom.jihvāmūlīyājihvāmūlīyejihvāmūlīyāḥ
Gen.jihvāmūlīyāyāḥjihvāmūlīyayoḥjihvāmūlīyānām
Dat.jihvāmūlīyāyaijihvāmūlīyābhyāmjihvāmūlīyābhyaḥ
Instr.jihvāmūlīyayājihvāmūlīyābhyāmjihvāmūlīyābhiḥ
Acc.jihvāmūlīyāmjihvāmūlīyejihvāmūlīyāḥ
Abl.jihvāmūlīyāyāḥjihvāmūlīyābhyāmjihvāmūlīyābhyaḥ
Loc.jihvāmūlīyāyāmjihvāmūlīyayoḥjihvāmūlīyāsu
Voc.jihvāmūlīyejihvāmūlīyejihvāmūlīyāḥ


n.sg.du.pl.
Nom.jihvāmūlīyamjihvāmūlīyejihvāmūlīyāni
Gen.jihvāmūlīyasyajihvāmūlīyayoḥjihvāmūlīyānām
Dat.jihvāmūlīyāyajihvāmūlīyābhyāmjihvāmūlīyebhyaḥ
Instr.jihvāmūlīyenajihvāmūlīyābhyāmjihvāmūlīyaiḥ
Acc.jihvāmūlīyamjihvāmūlīyejihvāmūlīyāni
Abl.jihvāmūlīyātjihvāmūlīyābhyāmjihvāmūlīyebhyaḥ
Loc.jihvāmūlīyejihvāmūlīyayoḥjihvāmūlīyeṣu
Voc.jihvāmūlīyajihvāmūlīyejihvāmūlīyāni





Monier-Williams Sanskrit-English Dictionary

---

  जिह्वामूलीय [ jihvāmūlīya ] [ jihvā́-mūlīya ] m. f. n. (iv , 3 , 62) belonging to or uttered from the root of the tongue ( viz. [ ] , [ ] , the guttural class of consonants , but esp. the Visarga before [ k ] and [ kh ] ) Lit. Prāt. Lit. Pāṇ. 8-3 , 37 Vārtt. 1.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,