Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सप्तहन्

सप्तहन् /sapta-han/ убивающий семерых

Adj., m./n./f.

m.sg.du.pl.
Nom.saptahāsaptahanausaptahanaḥ
Gen.saptaghnaḥsaptaghnoḥsaptaghnām
Dat.saptaghnesaptahabhyāmsaptahabhyaḥ
Instr.saptaghnāsaptahabhyāmsaptahabhiḥ
Acc.saptahanamsaptahanausaptaghnaḥ
Abl.saptaghnaḥsaptahabhyāmsaptahabhyaḥ
Loc.saptahani, saptaghnisaptaghnoḥsaptahasu
Voc.saptahansaptahanausaptahanaḥ


f.sg.du.pl.
Nom.saptahanāsaptahanesaptahanāḥ
Gen.saptahanāyāḥsaptahanayoḥsaptahanānām
Dat.saptahanāyaisaptahanābhyāmsaptahanābhyaḥ
Instr.saptahanayāsaptahanābhyāmsaptahanābhiḥ
Acc.saptahanāmsaptahanesaptahanāḥ
Abl.saptahanāyāḥsaptahanābhyāmsaptahanābhyaḥ
Loc.saptahanāyāmsaptahanayoḥsaptahanāsu
Voc.saptahanesaptahanesaptahanāḥ


n.sg.du.pl.
Nom.saptahaḥsaptahnī, saptahanīsaptahāni
Gen.saptahnaḥsaptahnoḥsaptahnām
Dat.saptahnesaptahobhyāmsaptahobhyaḥ
Instr.saptahnāsaptahobhyāmsaptahobhiḥ
Acc.saptahaḥsaptahnī, saptahanīsaptahāni
Abl.saptahnaḥsaptahobhyāmsaptahobhyaḥ
Loc.saptahni, saptahanisaptahnoḥsaptahaḥsu
Voc.saptahaḥsaptahnī, saptahanīsaptahāni





Monier-Williams Sanskrit-English Dictionary

---

  सप्तहन् [ saptahan ] [ sapta-hán ] m. f. n. slaying 7 Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,