Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राणान्त

प्राणान्त /prāṇānta/ (/prāṇa + anta/)
1. m. конец жизни, смерть
2. bah. смертельный; гибельный;
[drone1]~ दण्ड[/drone1] смертная казнь

Adj., m./n./f.

m.sg.du.pl.
Nom.prāṇāntaḥprāṇāntauprāṇāntāḥ
Gen.prāṇāntasyaprāṇāntayoḥprāṇāntānām
Dat.prāṇāntāyaprāṇāntābhyāmprāṇāntebhyaḥ
Instr.prāṇāntenaprāṇāntābhyāmprāṇāntaiḥ
Acc.prāṇāntamprāṇāntauprāṇāntān
Abl.prāṇāntātprāṇāntābhyāmprāṇāntebhyaḥ
Loc.prāṇānteprāṇāntayoḥprāṇānteṣu
Voc.prāṇāntaprāṇāntauprāṇāntāḥ


f.sg.du.pl.
Nom.prāṇāntāprāṇānteprāṇāntāḥ
Gen.prāṇāntāyāḥprāṇāntayoḥprāṇāntānām
Dat.prāṇāntāyaiprāṇāntābhyāmprāṇāntābhyaḥ
Instr.prāṇāntayāprāṇāntābhyāmprāṇāntābhiḥ
Acc.prāṇāntāmprāṇānteprāṇāntāḥ
Abl.prāṇāntāyāḥprāṇāntābhyāmprāṇāntābhyaḥ
Loc.prāṇāntāyāmprāṇāntayoḥprāṇāntāsu
Voc.prāṇānteprāṇānteprāṇāntāḥ


n.sg.du.pl.
Nom.prāṇāntamprāṇānteprāṇāntāni
Gen.prāṇāntasyaprāṇāntayoḥprāṇāntānām
Dat.prāṇāntāyaprāṇāntābhyāmprāṇāntebhyaḥ
Instr.prāṇāntenaprāṇāntābhyāmprāṇāntaiḥ
Acc.prāṇāntamprāṇānteprāṇāntāni
Abl.prāṇāntātprāṇāntābhyāmprāṇāntebhyaḥ
Loc.prāṇānteprāṇāntayoḥprāṇānteṣu
Voc.prāṇāntaprāṇānteprāṇāntāni




существительное, м.р.

sg.du.pl.
Nom.prāṇāntaḥprāṇāntauprāṇāntāḥ
Gen.prāṇāntasyaprāṇāntayoḥprāṇāntānām
Dat.prāṇāntāyaprāṇāntābhyāmprāṇāntebhyaḥ
Instr.prāṇāntenaprāṇāntābhyāmprāṇāntaiḥ
Acc.prāṇāntamprāṇāntauprāṇāntān
Abl.prāṇāntātprāṇāntābhyāmprāṇāntebhyaḥ
Loc.prāṇānteprāṇāntayoḥprāṇānteṣu
Voc.prāṇāntaprāṇāntauprāṇāntāḥ



Monier-Williams Sanskrit-English Dictionary
---

  प्राणान्त [ prāṇānta ] [ prāṇānta ] m. " life-end " , death Lit. Ragh.

   [ prāṇānta ] m. f. n. capital punishment Lit. Mn. viii , 359.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,