Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्वित्र

श्वित्र /śvitra/
1.
1) белый
2) седой
2. m. мед. белая проказа

Adj., m./n./f.

m.sg.du.pl.
Nom.śvitraḥśvitrauśvitrāḥ
Gen.śvitrasyaśvitrayoḥśvitrāṇām
Dat.śvitrāyaśvitrābhyāmśvitrebhyaḥ
Instr.śvitreṇaśvitrābhyāmśvitraiḥ
Acc.śvitramśvitrauśvitrān
Abl.śvitrātśvitrābhyāmśvitrebhyaḥ
Loc.śvitreśvitrayoḥśvitreṣu
Voc.śvitraśvitrauśvitrāḥ


f.sg.du.pl.
Nom.śvitrāśvitreśvitrāḥ
Gen.śvitrāyāḥśvitrayoḥśvitrāṇām
Dat.śvitrāyaiśvitrābhyāmśvitrābhyaḥ
Instr.śvitrayāśvitrābhyāmśvitrābhiḥ
Acc.śvitrāmśvitreśvitrāḥ
Abl.śvitrāyāḥśvitrābhyāmśvitrābhyaḥ
Loc.śvitrāyāmśvitrayoḥśvitrāsu
Voc.śvitreśvitreśvitrāḥ


n.sg.du.pl.
Nom.śvitramśvitreśvitrāṇi
Gen.śvitrasyaśvitrayoḥśvitrāṇām
Dat.śvitrāyaśvitrābhyāmśvitrebhyaḥ
Instr.śvitreṇaśvitrābhyāmśvitraiḥ
Acc.śvitramśvitreśvitrāṇi
Abl.śvitrātśvitrābhyāmśvitrebhyaḥ
Loc.śvitreśvitrayoḥśvitreṣu
Voc.śvitraśvitreśvitrāṇi




существительное, м.р.

sg.du.pl.
Nom.śvitraḥśvitrauśvitrāḥ
Gen.śvitrasyaśvitrayoḥśvitrāṇām
Dat.śvitrāyaśvitrābhyāmśvitrebhyaḥ
Instr.śvitreṇaśvitrābhyāmśvitraiḥ
Acc.śvitramśvitrauśvitrān
Abl.śvitrātśvitrābhyāmśvitrebhyaḥ
Loc.śvitreśvitrayoḥśvitreṣu
Voc.śvitraśvitrauśvitrāḥ



Monier-Williams Sanskrit-English Dictionary
---

 श्वित्र [ śvitra ] [ śvitrá ] m. f. n. whitish , white Lit. AV. Lit. TS.

  having white leprosy Lit. PañcavBr.

  [ śvitra ] m. a partic. white domestic animal or any white animal Lit. VS.

  m. n. morbid whiteness of the skin , white leprosy , vitiligo Lit. Suśr. Lit. BhP.

  m. = [ antarikṣa ] Lit. Sāy. on Lit. RV. v , 19 , 3

  [ śvitrā ] f. N. of a woman Lit. Sāy. on Lit. RV. i , 13 , 14.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,