Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहावन्

सहावन् /sahāvan/ сильный, могучий, мощный

Adj., m./n./f.

m.sg.du.pl.
Nom.sahāvāsahāvānausahāvānaḥ
Gen.sahāvnaḥsahāvnoḥsahāvnām
Dat.sahāvnesahāvabhyāmsahāvabhyaḥ
Instr.sahāvnāsahāvabhyāmsahāvabhiḥ
Acc.sahāvānamsahāvānausahāvnaḥ
Abl.sahāvnaḥsahāvabhyāmsahāvabhyaḥ
Loc.sahāvni, sahāvanisahāvnoḥsahāvasu
Voc.sahāvansahāvānausahāvānaḥ


f.sg.du.pl.
Nom.sahāvanāsahāvanesahāvanāḥ
Gen.sahāvanāyāḥsahāvanayoḥsahāvanānām
Dat.sahāvanāyaisahāvanābhyāmsahāvanābhyaḥ
Instr.sahāvanayāsahāvanābhyāmsahāvanābhiḥ
Acc.sahāvanāmsahāvanesahāvanāḥ
Abl.sahāvanāyāḥsahāvanābhyāmsahāvanābhyaḥ
Loc.sahāvanāyāmsahāvanayoḥsahāvanāsu
Voc.sahāvanesahāvanesahāvanāḥ


n.sg.du.pl.
Nom.sahāvasahāvnī, sahāvanīsahāvāni
Gen.sahāvnaḥsahāvnoḥsahāvnām
Dat.sahāvnesahāvabhyāmsahāvabhyaḥ
Instr.sahāvnāsahāvabhyāmsahāvabhiḥ
Acc.sahāvasahāvnī, sahāvanīsahāvāni
Abl.sahāvnaḥsahāvabhyāmsahāvabhyaḥ
Loc.sahāvni, sahāvanisahāvnoḥsahāvasu
Voc.sahāvan, sahāvasahāvnī, sahāvanīsahāvāni





Monier-Williams Sanskrit-English Dictionary

---

  सहावन् [ sahāvan ] [ sahā́-van ] m. f. n. ( Lit. Padap. [ sahá-van ] ) id. Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,