Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वरवर्णिन्

वरवर्णिन् /vara-varṇin/
1) имеющий хороший цвет лица
2) красивый

Adj., m./n./f.

m.sg.du.pl.
Nom.varavarṇīvaravarṇinauvaravarṇinaḥ
Gen.varavarṇinaḥvaravarṇinoḥvaravarṇinām
Dat.varavarṇinevaravarṇibhyāmvaravarṇibhyaḥ
Instr.varavarṇināvaravarṇibhyāmvaravarṇibhiḥ
Acc.varavarṇinamvaravarṇinauvaravarṇinaḥ
Abl.varavarṇinaḥvaravarṇibhyāmvaravarṇibhyaḥ
Loc.varavarṇinivaravarṇinoḥvaravarṇiṣu
Voc.varavarṇinvaravarṇinauvaravarṇinaḥ


f.sg.du.pl.
Nom.varavarṇiniṇīvaravarṇiniṇyauvaravarṇiniṇyaḥ
Gen.varavarṇiniṇyāḥvaravarṇiniṇyoḥvaravarṇiniṇīnām
Dat.varavarṇiniṇyaivaravarṇiniṇībhyāmvaravarṇiniṇībhyaḥ
Instr.varavarṇiniṇyāvaravarṇiniṇībhyāmvaravarṇiniṇībhiḥ
Acc.varavarṇiniṇīmvaravarṇiniṇyauvaravarṇiniṇīḥ
Abl.varavarṇiniṇyāḥvaravarṇiniṇībhyāmvaravarṇiniṇībhyaḥ
Loc.varavarṇiniṇyāmvaravarṇiniṇyoḥvaravarṇiniṇīṣu
Voc.varavarṇiniṇivaravarṇiniṇyauvaravarṇiniṇyaḥ


n.sg.du.pl.
Nom.varavarṇivaravarṇinīvaravarṇīni
Gen.varavarṇinaḥvaravarṇinoḥvaravarṇinām
Dat.varavarṇinevaravarṇibhyāmvaravarṇibhyaḥ
Instr.varavarṇināvaravarṇibhyāmvaravarṇibhiḥ
Acc.varavarṇivaravarṇinīvaravarṇīni
Abl.varavarṇinaḥvaravarṇibhyāmvaravarṇibhyaḥ
Loc.varavarṇinivaravarṇinoḥvaravarṇiṣu
Voc.varavarṇin, varavarṇivaravarṇinīvaravarṇīni





Monier-Williams Sanskrit-English Dictionary

---

  वरवर्णिन् [ varavarṇin ] [ vará-varṇin ] m. f. n. having a beautiful complexion or colour Lit. MBh.

   [ varavarṇiṇī ] f. a woman with a beautiful complexion. an excellent or handsome woman , any woman Lit. MBh. Lit. R.

   N. of Durgā Lit. MBh.

   of Lakshmī Lit. L.

   of Sarasvatī Lit. L.

   turmeric Lit. Bhpr.

   lac Lit. L.

   = [ go-rocanā ] Lit. L.

   a kind of plant (= [ priyaṅgu ] , [ phalinī ] ) Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,