Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवहित

अवहित /avahita/ (pp. от अवधा ) внимательный

Adj., m./n./f.

m.sg.du.pl.
Nom.avahitaḥavahitauavahitāḥ
Gen.avahitasyaavahitayoḥavahitānām
Dat.avahitāyaavahitābhyāmavahitebhyaḥ
Instr.avahitenaavahitābhyāmavahitaiḥ
Acc.avahitamavahitauavahitān
Abl.avahitātavahitābhyāmavahitebhyaḥ
Loc.avahiteavahitayoḥavahiteṣu
Voc.avahitaavahitauavahitāḥ


f.sg.du.pl.
Nom.avahitāavahiteavahitāḥ
Gen.avahitāyāḥavahitayoḥavahitānām
Dat.avahitāyaiavahitābhyāmavahitābhyaḥ
Instr.avahitayāavahitābhyāmavahitābhiḥ
Acc.avahitāmavahiteavahitāḥ
Abl.avahitāyāḥavahitābhyāmavahitābhyaḥ
Loc.avahitāyāmavahitayoḥavahitāsu
Voc.avahiteavahiteavahitāḥ


n.sg.du.pl.
Nom.avahitamavahiteavahitāni
Gen.avahitasyaavahitayoḥavahitānām
Dat.avahitāyaavahitābhyāmavahitebhyaḥ
Instr.avahitenaavahitābhyāmavahitaiḥ
Acc.avahitamavahiteavahitāni
Abl.avahitātavahitābhyāmavahitebhyaḥ
Loc.avahiteavahitayoḥavahiteṣu
Voc.avahitaavahiteavahitāni





Monier-Williams Sanskrit-English Dictionary

 अवहित [ avahita ] [ ava-hita ] m. f. n. plunged into (loc.)

  fallen into (as into water or into a hole of the ground) Lit. RV. i , 105 , 17 & x , 137 , 1 ,

  placed into , confined within Lit. ŚBr.

  ( gaṇa q.v.) attentive Lit. R.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,