Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समुत्पन्न

समुत्पन्न /samutpanna/ (pp. от समुत्पद् )
1) возникший
2) рождённый или сделанный кем-л. (Abl.), чем-л. (Loc. )

Adj., m./n./f.

m.sg.du.pl.
Nom.samutpannaḥsamutpannausamutpannāḥ
Gen.samutpannasyasamutpannayoḥsamutpannānām
Dat.samutpannāyasamutpannābhyāmsamutpannebhyaḥ
Instr.samutpannenasamutpannābhyāmsamutpannaiḥ
Acc.samutpannamsamutpannausamutpannān
Abl.samutpannātsamutpannābhyāmsamutpannebhyaḥ
Loc.samutpannesamutpannayoḥsamutpanneṣu
Voc.samutpannasamutpannausamutpannāḥ


f.sg.du.pl.
Nom.samutpannāsamutpannesamutpannāḥ
Gen.samutpannāyāḥsamutpannayoḥsamutpannānām
Dat.samutpannāyaisamutpannābhyāmsamutpannābhyaḥ
Instr.samutpannayāsamutpannābhyāmsamutpannābhiḥ
Acc.samutpannāmsamutpannesamutpannāḥ
Abl.samutpannāyāḥsamutpannābhyāmsamutpannābhyaḥ
Loc.samutpannāyāmsamutpannayoḥsamutpannāsu
Voc.samutpannesamutpannesamutpannāḥ


n.sg.du.pl.
Nom.samutpannamsamutpannesamutpannāni
Gen.samutpannasyasamutpannayoḥsamutpannānām
Dat.samutpannāyasamutpannābhyāmsamutpannebhyaḥ
Instr.samutpannenasamutpannābhyāmsamutpannaiḥ
Acc.samutpannamsamutpannesamutpannāni
Abl.samutpannātsamutpannābhyāmsamutpannebhyaḥ
Loc.samutpannesamutpannayoḥsamutpanneṣu
Voc.samutpannasamutpannesamutpannāni





Monier-Williams Sanskrit-English Dictionary

---

 समुत्पन्न [ samutpanna ] [ sam-utpanna ] m. f. n. sprung up together , arisen , produced , begotten by (abl.) or on (loc.) , occurred , happened , taking place Lit. Mn. Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,