Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सस्यक्षेत्र

सस्यक्षेत्र /sasya-kṣetra/ n. засеянное поле, нива

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sasyakṣetramsasyakṣetresasyakṣetrāṇi
Gen.sasyakṣetrasyasasyakṣetrayoḥsasyakṣetrāṇām
Dat.sasyakṣetrāyasasyakṣetrābhyāmsasyakṣetrebhyaḥ
Instr.sasyakṣetreṇasasyakṣetrābhyāmsasyakṣetraiḥ
Acc.sasyakṣetramsasyakṣetresasyakṣetrāṇi
Abl.sasyakṣetrātsasyakṣetrābhyāmsasyakṣetrebhyaḥ
Loc.sasyakṣetresasyakṣetrayoḥsasyakṣetreṣu
Voc.sasyakṣetrasasyakṣetresasyakṣetrāṇi



Monier-Williams Sanskrit-English Dictionary

---

  सस्यक्षेत्र [ sasyakṣetra ] [ sasyá-kṣetra ] n. a corn-field Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,