Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वनौषधि

वनौषधि /vanauṣadhi/ (/vana + oṣadhi/) f. лесная трава

sg.du.pl.
Nom.vanauṣadhiḥvanauṣadhīvanauṣadhayaḥ
Gen.vanauṣadhyāḥ, vanauṣadheḥvanauṣadhyoḥvanauṣadhīnām
Dat.vanauṣadhyai, vanauṣadhayevanauṣadhibhyāmvanauṣadhibhyaḥ
Instr.vanauṣadhyāvanauṣadhibhyāmvanauṣadhibhiḥ
Acc.vanauṣadhimvanauṣadhīvanauṣadhīḥ
Abl.vanauṣadhyāḥ, vanauṣadheḥvanauṣadhibhyāmvanauṣadhibhyaḥ
Loc.vanauṣadhyām, vanauṣadhauvanauṣadhyoḥvanauṣadhiṣu
Voc.vanauṣadhevanauṣadhīvanauṣadhayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  वनौषधि [ vanauṣadhi ] [ vanauṣadhi ] f. a medicinal herb growing wild Lit. Cat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,