Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संविधा

संविधा II /saṁvidhā/ f.
1) устройство
2) план, замысел

sg.du.pl.
Nom.saṃvidhāsaṃvidhesaṃvidhāḥ
Gen.saṃvidhāyāḥsaṃvidhayoḥsaṃvidhānām
Dat.saṃvidhāyaisaṃvidhābhyāmsaṃvidhābhyaḥ
Instr.saṃvidhayāsaṃvidhābhyāmsaṃvidhābhiḥ
Acc.saṃvidhāmsaṃvidhesaṃvidhāḥ
Abl.saṃvidhāyāḥsaṃvidhābhyāmsaṃvidhābhyaḥ
Loc.saṃvidhāyāmsaṃvidhayoḥsaṃvidhāsu
Voc.saṃvidhesaṃvidhesaṃvidhāḥ



Monier-Williams Sanskrit-English Dictionary
---

 संविधा [ saṃvidhā ] [ saṃ-vidhā ] f. id. Lit. R. Lit. Ragh.

  mode of life Lit. Ragh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,