Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रमृग्य

प्रमृग्य /pramṛgya/ pn.
1) которого надо отыскивать
2) что необходимо разведать

Adj., m./n./f.

m.sg.du.pl.
Nom.pramṛgyaḥpramṛgyaupramṛgyāḥ
Gen.pramṛgyasyapramṛgyayoḥpramṛgyāṇām
Dat.pramṛgyāyapramṛgyābhyāmpramṛgyebhyaḥ
Instr.pramṛgyeṇapramṛgyābhyāmpramṛgyaiḥ
Acc.pramṛgyampramṛgyaupramṛgyān
Abl.pramṛgyātpramṛgyābhyāmpramṛgyebhyaḥ
Loc.pramṛgyepramṛgyayoḥpramṛgyeṣu
Voc.pramṛgyapramṛgyaupramṛgyāḥ


f.sg.du.pl.
Nom.pramṛgyāpramṛgyepramṛgyāḥ
Gen.pramṛgyāyāḥpramṛgyayoḥpramṛgyāṇām
Dat.pramṛgyāyaipramṛgyābhyāmpramṛgyābhyaḥ
Instr.pramṛgyayāpramṛgyābhyāmpramṛgyābhiḥ
Acc.pramṛgyāmpramṛgyepramṛgyāḥ
Abl.pramṛgyāyāḥpramṛgyābhyāmpramṛgyābhyaḥ
Loc.pramṛgyāyāmpramṛgyayoḥpramṛgyāsu
Voc.pramṛgyepramṛgyepramṛgyāḥ


n.sg.du.pl.
Nom.pramṛgyampramṛgyepramṛgyāṇi
Gen.pramṛgyasyapramṛgyayoḥpramṛgyāṇām
Dat.pramṛgyāyapramṛgyābhyāmpramṛgyebhyaḥ
Instr.pramṛgyeṇapramṛgyābhyāmpramṛgyaiḥ
Acc.pramṛgyampramṛgyepramṛgyāṇi
Abl.pramṛgyātpramṛgyābhyāmpramṛgyebhyaḥ
Loc.pramṛgyepramṛgyayoḥpramṛgyeṣu
Voc.pramṛgyapramṛgyepramṛgyāṇi





Monier-Williams Sanskrit-English Dictionary

---

  प्रमृग्य [ pramṛgya ] [ pra-mṛgya ] m. f. n. to be sought or searched after

   peculiarly adapted to or fitted for (dat.) Lit. Kām.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,