Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सप्तसप्ति

सप्तसप्ति /sapta-sapti/
1. bah. имеющий семь коней
2. m. солнце

Adj., m./n./f.

m.sg.du.pl.
Nom.saptasaptiḥsaptasaptīsaptasaptayaḥ
Gen.saptasapteḥsaptasaptyoḥsaptasaptīnām
Dat.saptasaptayesaptasaptibhyāmsaptasaptibhyaḥ
Instr.saptasaptināsaptasaptibhyāmsaptasaptibhiḥ
Acc.saptasaptimsaptasaptīsaptasaptīn
Abl.saptasapteḥsaptasaptibhyāmsaptasaptibhyaḥ
Loc.saptasaptausaptasaptyoḥsaptasaptiṣu
Voc.saptasaptesaptasaptīsaptasaptayaḥ


f.sg.du.pl.
Nom.saptasapti_āsaptasapti_esaptasapti_āḥ
Gen.saptasapti_āyāḥsaptasapti_ayoḥsaptasapti_ānām
Dat.saptasapti_āyaisaptasapti_ābhyāmsaptasapti_ābhyaḥ
Instr.saptasapti_ayāsaptasapti_ābhyāmsaptasapti_ābhiḥ
Acc.saptasapti_āmsaptasapti_esaptasapti_āḥ
Abl.saptasapti_āyāḥsaptasapti_ābhyāmsaptasapti_ābhyaḥ
Loc.saptasapti_āyāmsaptasapti_ayoḥsaptasapti_āsu
Voc.saptasapti_esaptasapti_esaptasapti_āḥ


n.sg.du.pl.
Nom.saptasaptisaptasaptinīsaptasaptīni
Gen.saptasaptinaḥsaptasaptinoḥsaptasaptīnām
Dat.saptasaptinesaptasaptibhyāmsaptasaptibhyaḥ
Instr.saptasaptināsaptasaptibhyāmsaptasaptibhiḥ
Acc.saptasaptisaptasaptinīsaptasaptīni
Abl.saptasaptinaḥsaptasaptibhyāmsaptasaptibhyaḥ
Loc.saptasaptinisaptasaptinoḥsaptasaptiṣu
Voc.saptasaptisaptasaptinīsaptasaptīni




существительное, м.р.

sg.du.pl.
Nom.saptasaptiḥsaptasaptīsaptasaptayaḥ
Gen.saptasapteḥsaptasaptyoḥsaptasaptīnām
Dat.saptasaptayesaptasaptibhyāmsaptasaptibhyaḥ
Instr.saptasaptināsaptasaptibhyāmsaptasaptibhiḥ
Acc.saptasaptimsaptasaptīsaptasaptīn
Abl.saptasapteḥsaptasaptibhyāmsaptasaptibhyaḥ
Loc.saptasaptausaptasaptyoḥsaptasaptiṣu
Voc.saptasaptesaptasaptīsaptasaptayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  सप्तसप्ति [ saptasapti ] [ sapta-sapti ] m. f. n. having 7 horses

   [ saptasapti ] m. N. of the Sun ( cf. [ saptāśva ] ) Lit. MBh. Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,