Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गद्य

गद्य /gadya/
1. pn. от गद् ;
2. n.
1) высказанные слова
2) проза

Adj., m./n./f.

m.sg.du.pl.
Nom.gadyaḥgadyaugadyāḥ
Gen.gadyasyagadyayoḥgadyānām
Dat.gadyāyagadyābhyāmgadyebhyaḥ
Instr.gadyenagadyābhyāmgadyaiḥ
Acc.gadyamgadyaugadyān
Abl.gadyātgadyābhyāmgadyebhyaḥ
Loc.gadyegadyayoḥgadyeṣu
Voc.gadyagadyaugadyāḥ


f.sg.du.pl.
Nom.gadyāgadyegadyāḥ
Gen.gadyāyāḥgadyayoḥgadyānām
Dat.gadyāyaigadyābhyāmgadyābhyaḥ
Instr.gadyayāgadyābhyāmgadyābhiḥ
Acc.gadyāmgadyegadyāḥ
Abl.gadyāyāḥgadyābhyāmgadyābhyaḥ
Loc.gadyāyāmgadyayoḥgadyāsu
Voc.gadyegadyegadyāḥ


n.sg.du.pl.
Nom.gadyamgadyegadyāni
Gen.gadyasyagadyayoḥgadyānām
Dat.gadyāyagadyābhyāmgadyebhyaḥ
Instr.gadyenagadyābhyāmgadyaiḥ
Acc.gadyamgadyegadyāni
Abl.gadyātgadyābhyāmgadyebhyaḥ
Loc.gadyegadyayoḥgadyeṣu
Voc.gadyagadyegadyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.gadyamgadyegadyāni
Gen.gadyasyagadyayoḥgadyānām
Dat.gadyāyagadyābhyāmgadyebhyaḥ
Instr.gadyenagadyābhyāmgadyaiḥ
Acc.gadyamgadyegadyāni
Abl.gadyātgadyābhyāmgadyebhyaḥ
Loc.gadyegadyayoḥgadyeṣu
Voc.gadyagadyegadyāni



Monier-Williams Sanskrit-English Dictionary
---

 गद्य [ gadya ] [ gadya m. f. n. ( Lit. Pāṇ. 3-1 , 100) to be spoken or uttered Lit. Bhaṭṭ. vi , 47

  [ gadya n. prose , composition not metrical yet framed in accordance with harmony , elaborate prose composition Lit. MBh. iii , 966 Lit. Kāvyâd. Lit. Sāh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,