Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सवैलक्ष्य

सवैलक्ष्य /savailakṣya/
1) скромный
2) смущённый
3) пристыжённый;
Acc. [drone1]सवैलक्ष्यम्[/drone1] adv. а) скромно б) смущённо

Adj., m./n./f.

m.sg.du.pl.
Nom.savailakṣyaḥsavailakṣyausavailakṣyāḥ
Gen.savailakṣyasyasavailakṣyayoḥsavailakṣyāṇām
Dat.savailakṣyāyasavailakṣyābhyāmsavailakṣyebhyaḥ
Instr.savailakṣyeṇasavailakṣyābhyāmsavailakṣyaiḥ
Acc.savailakṣyamsavailakṣyausavailakṣyān
Abl.savailakṣyātsavailakṣyābhyāmsavailakṣyebhyaḥ
Loc.savailakṣyesavailakṣyayoḥsavailakṣyeṣu
Voc.savailakṣyasavailakṣyausavailakṣyāḥ


f.sg.du.pl.
Nom.savailakṣyāsavailakṣyesavailakṣyāḥ
Gen.savailakṣyāyāḥsavailakṣyayoḥsavailakṣyāṇām
Dat.savailakṣyāyaisavailakṣyābhyāmsavailakṣyābhyaḥ
Instr.savailakṣyayāsavailakṣyābhyāmsavailakṣyābhiḥ
Acc.savailakṣyāmsavailakṣyesavailakṣyāḥ
Abl.savailakṣyāyāḥsavailakṣyābhyāmsavailakṣyābhyaḥ
Loc.savailakṣyāyāmsavailakṣyayoḥsavailakṣyāsu
Voc.savailakṣyesavailakṣyesavailakṣyāḥ


n.sg.du.pl.
Nom.savailakṣyamsavailakṣyesavailakṣyāṇi
Gen.savailakṣyasyasavailakṣyayoḥsavailakṣyāṇām
Dat.savailakṣyāyasavailakṣyābhyāmsavailakṣyebhyaḥ
Instr.savailakṣyeṇasavailakṣyābhyāmsavailakṣyaiḥ
Acc.savailakṣyamsavailakṣyesavailakṣyāṇi
Abl.savailakṣyātsavailakṣyābhyāmsavailakṣyebhyaḥ
Loc.savailakṣyesavailakṣyayoḥsavailakṣyeṣu
Voc.savailakṣyasavailakṣyesavailakṣyāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सवैलक्ष्य [ savailakṣya ] [ sa-vailakṣya ] m. f. n. with shame , ashamed , pretended , forced ( [ am ] ind. ) Lit. Ratnâv.

   having contrary marks or characteristics , unnatural Lit. MW.

   [ savailakṣyam ] ind. , see [ savailakṣya ]

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,