Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्विशिख

द्विशिख /dvi-śikha/ bah.
1) имеющий две вершины или два острия (напр. о горе)
2) разветвлённый

Adj., m./n./f.

m.sg.du.pl.
Nom.dviśikhaḥdviśikhaudviśikhāḥ
Gen.dviśikhasyadviśikhayoḥdviśikhānām
Dat.dviśikhāyadviśikhābhyāmdviśikhebhyaḥ
Instr.dviśikhenadviśikhābhyāmdviśikhaiḥ
Acc.dviśikhamdviśikhaudviśikhān
Abl.dviśikhātdviśikhābhyāmdviśikhebhyaḥ
Loc.dviśikhedviśikhayoḥdviśikheṣu
Voc.dviśikhadviśikhaudviśikhāḥ


f.sg.du.pl.
Nom.dviśikhādviśikhedviśikhāḥ
Gen.dviśikhāyāḥdviśikhayoḥdviśikhānām
Dat.dviśikhāyaidviśikhābhyāmdviśikhābhyaḥ
Instr.dviśikhayādviśikhābhyāmdviśikhābhiḥ
Acc.dviśikhāmdviśikhedviśikhāḥ
Abl.dviśikhāyāḥdviśikhābhyāmdviśikhābhyaḥ
Loc.dviśikhāyāmdviśikhayoḥdviśikhāsu
Voc.dviśikhedviśikhedviśikhāḥ


n.sg.du.pl.
Nom.dviśikhamdviśikhedviśikhāni
Gen.dviśikhasyadviśikhayoḥdviśikhānām
Dat.dviśikhāyadviśikhābhyāmdviśikhebhyaḥ
Instr.dviśikhenadviśikhābhyāmdviśikhaiḥ
Acc.dviśikhamdviśikhedviśikhāni
Abl.dviśikhātdviśikhābhyāmdviśikhebhyaḥ
Loc.dviśikhedviśikhayoḥdviśikheṣu
Voc.dviśikhadviśikhedviśikhāni





Monier-Williams Sanskrit-English Dictionary

---

  द्विशिख [ dviśikha ] [ dvi-śikha ] m. f. n. two-pointed , forked Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,