Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अधिषवण

अधिषवण /adhiṣavaṇa/
1. служащий для выжимания сомы
2. n. пресс для выжимания сомы

Adj., m./n./f.

m.sg.du.pl.
Nom.adhiṣavaṇaḥadhiṣavaṇauadhiṣavaṇāḥ
Gen.adhiṣavaṇasyaadhiṣavaṇayoḥadhiṣavaṇānām
Dat.adhiṣavaṇāyaadhiṣavaṇābhyāmadhiṣavaṇebhyaḥ
Instr.adhiṣavaṇenaadhiṣavaṇābhyāmadhiṣavaṇaiḥ
Acc.adhiṣavaṇamadhiṣavaṇauadhiṣavaṇān
Abl.adhiṣavaṇātadhiṣavaṇābhyāmadhiṣavaṇebhyaḥ
Loc.adhiṣavaṇeadhiṣavaṇayoḥadhiṣavaṇeṣu
Voc.adhiṣavaṇaadhiṣavaṇauadhiṣavaṇāḥ


f.sg.du.pl.
Nom.adhiṣavaṇāadhiṣavaṇeadhiṣavaṇāḥ
Gen.adhiṣavaṇāyāḥadhiṣavaṇayoḥadhiṣavaṇānām
Dat.adhiṣavaṇāyaiadhiṣavaṇābhyāmadhiṣavaṇābhyaḥ
Instr.adhiṣavaṇayāadhiṣavaṇābhyāmadhiṣavaṇābhiḥ
Acc.adhiṣavaṇāmadhiṣavaṇeadhiṣavaṇāḥ
Abl.adhiṣavaṇāyāḥadhiṣavaṇābhyāmadhiṣavaṇābhyaḥ
Loc.adhiṣavaṇāyāmadhiṣavaṇayoḥadhiṣavaṇāsu
Voc.adhiṣavaṇeadhiṣavaṇeadhiṣavaṇāḥ


n.sg.du.pl.
Nom.adhiṣavaṇamadhiṣavaṇeadhiṣavaṇāni
Gen.adhiṣavaṇasyaadhiṣavaṇayoḥadhiṣavaṇānām
Dat.adhiṣavaṇāyaadhiṣavaṇābhyāmadhiṣavaṇebhyaḥ
Instr.adhiṣavaṇenaadhiṣavaṇābhyāmadhiṣavaṇaiḥ
Acc.adhiṣavaṇamadhiṣavaṇeadhiṣavaṇāni
Abl.adhiṣavaṇātadhiṣavaṇābhyāmadhiṣavaṇebhyaḥ
Loc.adhiṣavaṇeadhiṣavaṇayoḥadhiṣavaṇeṣu
Voc.adhiṣavaṇaadhiṣavaṇeadhiṣavaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.adhiṣavaṇamadhiṣavaṇeadhiṣavaṇāni
Gen.adhiṣavaṇasyaadhiṣavaṇayoḥadhiṣavaṇānām
Dat.adhiṣavaṇāyaadhiṣavaṇābhyāmadhiṣavaṇebhyaḥ
Instr.adhiṣavaṇenaadhiṣavaṇābhyāmadhiṣavaṇaiḥ
Acc.adhiṣavaṇamadhiṣavaṇeadhiṣavaṇāni
Abl.adhiṣavaṇātadhiṣavaṇābhyāmadhiṣavaṇebhyaḥ
Loc.adhiṣavaṇeadhiṣavaṇayoḥadhiṣavaṇeṣu
Voc.adhiṣavaṇaadhiṣavaṇeadhiṣavaṇāni



Monier-Williams Sanskrit-English Dictionary

 अधिषवण [ adhiṣavaṇa ] [ adhi-ṣávaṇa n. (generally used in the dual) , hand-press for extracting and straining the Soma juice

  [ adhiṣavaṇa m. f. n. used for extracting and straining the Soma juice.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,