Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अन्तम

अन्तम II /antama/
1) последний; крайний
2) прошлый

Adj., m./n./f.

m.sg.du.pl.
Nom.antamaḥantamauantamāḥ
Gen.antamasyaantamayoḥantamānām
Dat.antamāyaantamābhyāmantamebhyaḥ
Instr.antamenaantamābhyāmantamaiḥ
Acc.antamamantamauantamān
Abl.antamātantamābhyāmantamebhyaḥ
Loc.antameantamayoḥantameṣu
Voc.antamaantamauantamāḥ


f.sg.du.pl.
Nom.antamāantameantamāḥ
Gen.antamāyāḥantamayoḥantamānām
Dat.antamāyaiantamābhyāmantamābhyaḥ
Instr.antamayāantamābhyāmantamābhiḥ
Acc.antamāmantameantamāḥ
Abl.antamāyāḥantamābhyāmantamābhyaḥ
Loc.antamāyāmantamayoḥantamāsu
Voc.antameantameantamāḥ


n.sg.du.pl.
Nom.antamamantameantamāni
Gen.antamasyaantamayoḥantamānām
Dat.antamāyaantamābhyāmantamebhyaḥ
Instr.antamenaantamābhyāmantamaiḥ
Acc.antamamantameantamāni
Abl.antamātantamābhyāmantamebhyaḥ
Loc.antameantamayoḥantameṣu
Voc.antamaantameantamāni





Monier-Williams Sanskrit-English Dictionary

 अन्तम [ antama ] [ antamá ]2 m. f. n. the last Lit. TS. Lit. ŚBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,