Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असुलभ

असुलभ /asulabha/ труднодостижимый, труднодоступный

Adj., m./n./f.

m.sg.du.pl.
Nom.asulabhaḥasulabhauasulabhāḥ
Gen.asulabhasyaasulabhayoḥasulabhānām
Dat.asulabhāyaasulabhābhyāmasulabhebhyaḥ
Instr.asulabhenaasulabhābhyāmasulabhaiḥ
Acc.asulabhamasulabhauasulabhān
Abl.asulabhātasulabhābhyāmasulabhebhyaḥ
Loc.asulabheasulabhayoḥasulabheṣu
Voc.asulabhaasulabhauasulabhāḥ


f.sg.du.pl.
Nom.asulabhāasulabheasulabhāḥ
Gen.asulabhāyāḥasulabhayoḥasulabhānām
Dat.asulabhāyaiasulabhābhyāmasulabhābhyaḥ
Instr.asulabhayāasulabhābhyāmasulabhābhiḥ
Acc.asulabhāmasulabheasulabhāḥ
Abl.asulabhāyāḥasulabhābhyāmasulabhābhyaḥ
Loc.asulabhāyāmasulabhayoḥasulabhāsu
Voc.asulabheasulabheasulabhāḥ


n.sg.du.pl.
Nom.asulabhamasulabheasulabhāni
Gen.asulabhasyaasulabhayoḥasulabhānām
Dat.asulabhāyaasulabhābhyāmasulabhebhyaḥ
Instr.asulabhenaasulabhābhyāmasulabhaiḥ
Acc.asulabhamasulabheasulabhāni
Abl.asulabhātasulabhābhyāmasulabhebhyaḥ
Loc.asulabheasulabhayoḥasulabheṣu
Voc.asulabhaasulabheasulabhāni





Monier-Williams Sanskrit-English Dictionary

असुलभ [ asulabha ] [ a-sulabha ] m. f. n. difficult of attainment , rare Lit. Śak. Lit. Vikr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,