Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षोदिष्ठ

क्षोदिष्ठ /kṣodiṣṭha/ spv. от क्षुद्र

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣodiṣṭhaḥkṣodiṣṭhaukṣodiṣṭhāḥ
Gen.kṣodiṣṭhasyakṣodiṣṭhayoḥkṣodiṣṭhānām
Dat.kṣodiṣṭhāyakṣodiṣṭhābhyāmkṣodiṣṭhebhyaḥ
Instr.kṣodiṣṭhenakṣodiṣṭhābhyāmkṣodiṣṭhaiḥ
Acc.kṣodiṣṭhamkṣodiṣṭhaukṣodiṣṭhān
Abl.kṣodiṣṭhātkṣodiṣṭhābhyāmkṣodiṣṭhebhyaḥ
Loc.kṣodiṣṭhekṣodiṣṭhayoḥkṣodiṣṭheṣu
Voc.kṣodiṣṭhakṣodiṣṭhaukṣodiṣṭhāḥ


f.sg.du.pl.
Nom.kṣodiṣṭhākṣodiṣṭhekṣodiṣṭhāḥ
Gen.kṣodiṣṭhāyāḥkṣodiṣṭhayoḥkṣodiṣṭhānām
Dat.kṣodiṣṭhāyaikṣodiṣṭhābhyāmkṣodiṣṭhābhyaḥ
Instr.kṣodiṣṭhayākṣodiṣṭhābhyāmkṣodiṣṭhābhiḥ
Acc.kṣodiṣṭhāmkṣodiṣṭhekṣodiṣṭhāḥ
Abl.kṣodiṣṭhāyāḥkṣodiṣṭhābhyāmkṣodiṣṭhābhyaḥ
Loc.kṣodiṣṭhāyāmkṣodiṣṭhayoḥkṣodiṣṭhāsu
Voc.kṣodiṣṭhekṣodiṣṭhekṣodiṣṭhāḥ


n.sg.du.pl.
Nom.kṣodiṣṭhamkṣodiṣṭhekṣodiṣṭhāni
Gen.kṣodiṣṭhasyakṣodiṣṭhayoḥkṣodiṣṭhānām
Dat.kṣodiṣṭhāyakṣodiṣṭhābhyāmkṣodiṣṭhebhyaḥ
Instr.kṣodiṣṭhenakṣodiṣṭhābhyāmkṣodiṣṭhaiḥ
Acc.kṣodiṣṭhamkṣodiṣṭhekṣodiṣṭhāni
Abl.kṣodiṣṭhātkṣodiṣṭhābhyāmkṣodiṣṭhebhyaḥ
Loc.kṣodiṣṭhekṣodiṣṭhayoḥkṣodiṣṭheṣu
Voc.kṣodiṣṭhakṣodiṣṭhekṣodiṣṭhāni





Monier-Williams Sanskrit-English Dictionary
---

 क्षोदिष्ठ [ kṣodiṣṭha ] [ kṣódiṣṭha m. f. n. (see [ kṣudrá ] Lit. Pāṇ. 6-4 , 156)smallest , thinnest Lit. MaitrS. i , 8 , 6 Lit. GopBr. ii , 1 , 9

  very small or minute Lit. W.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,