Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कदर्थ

कदर्थ /kad-artha/
1. m. бесполезная, ненужная вещь
2. bah. бесполезный, никчёмный (букв. имеющий какую цель?)

Adj., m./n./f.

m.sg.du.pl.
Nom.kadarthaḥkadarthaukadarthāḥ
Gen.kadarthasyakadarthayoḥkadarthānām
Dat.kadarthāyakadarthābhyāmkadarthebhyaḥ
Instr.kadarthenakadarthābhyāmkadarthaiḥ
Acc.kadarthamkadarthaukadarthān
Abl.kadarthātkadarthābhyāmkadarthebhyaḥ
Loc.kadarthekadarthayoḥkadartheṣu
Voc.kadarthakadarthaukadarthāḥ


f.sg.du.pl.
Nom.kadarthākadarthekadarthāḥ
Gen.kadarthāyāḥkadarthayoḥkadarthānām
Dat.kadarthāyaikadarthābhyāmkadarthābhyaḥ
Instr.kadarthayākadarthābhyāmkadarthābhiḥ
Acc.kadarthāmkadarthekadarthāḥ
Abl.kadarthāyāḥkadarthābhyāmkadarthābhyaḥ
Loc.kadarthāyāmkadarthayoḥkadarthāsu
Voc.kadarthekadarthekadarthāḥ


n.sg.du.pl.
Nom.kadarthamkadarthekadarthāni
Gen.kadarthasyakadarthayoḥkadarthānām
Dat.kadarthāyakadarthābhyāmkadarthebhyaḥ
Instr.kadarthenakadarthābhyāmkadarthaiḥ
Acc.kadarthamkadarthekadarthāni
Abl.kadarthātkadarthābhyāmkadarthebhyaḥ
Loc.kadarthekadarthayoḥkadartheṣu
Voc.kadarthakadarthekadarthāni




существительное, м.р.

sg.du.pl.
Nom.kadarthaḥkadarthaukadarthāḥ
Gen.kadarthasyakadarthayoḥkadarthānām
Dat.kadarthāyakadarthābhyāmkadarthebhyaḥ
Instr.kadarthenakadarthābhyāmkadarthaiḥ
Acc.kadarthamkadarthaukadarthān
Abl.kadarthātkadarthābhyāmkadarthebhyaḥ
Loc.kadarthekadarthayoḥkadartheṣu
Voc.kadarthakadarthaukadarthāḥ



Monier-Williams Sanskrit-English Dictionary

  कदर्थ [ kadartha ] [ kád-artha ] m. a useless thing Lit. RV. ( 1323,3 )

   [ kadartha m. f. n. having what purpose or aim? Lit. RV. x , 22 , 6

   useless , unmeaning Lit. W.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,