Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परिष्कृत

परिष्कृत /pariṣkṛta/ (pp. от परिष्कर् )
1) приготовленный
2) украшенный
3) сопровождаемый

Adj., m./n./f.

m.sg.du.pl.
Nom.pariṣkṛtaḥpariṣkṛtaupariṣkṛtāḥ
Gen.pariṣkṛtasyapariṣkṛtayoḥpariṣkṛtānām
Dat.pariṣkṛtāyapariṣkṛtābhyāmpariṣkṛtebhyaḥ
Instr.pariṣkṛtenapariṣkṛtābhyāmpariṣkṛtaiḥ
Acc.pariṣkṛtampariṣkṛtaupariṣkṛtān
Abl.pariṣkṛtātpariṣkṛtābhyāmpariṣkṛtebhyaḥ
Loc.pariṣkṛtepariṣkṛtayoḥpariṣkṛteṣu
Voc.pariṣkṛtapariṣkṛtaupariṣkṛtāḥ


f.sg.du.pl.
Nom.pariṣkṛtāpariṣkṛtepariṣkṛtāḥ
Gen.pariṣkṛtāyāḥpariṣkṛtayoḥpariṣkṛtānām
Dat.pariṣkṛtāyaipariṣkṛtābhyāmpariṣkṛtābhyaḥ
Instr.pariṣkṛtayāpariṣkṛtābhyāmpariṣkṛtābhiḥ
Acc.pariṣkṛtāmpariṣkṛtepariṣkṛtāḥ
Abl.pariṣkṛtāyāḥpariṣkṛtābhyāmpariṣkṛtābhyaḥ
Loc.pariṣkṛtāyāmpariṣkṛtayoḥpariṣkṛtāsu
Voc.pariṣkṛtepariṣkṛtepariṣkṛtāḥ


n.sg.du.pl.
Nom.pariṣkṛtampariṣkṛtepariṣkṛtāni
Gen.pariṣkṛtasyapariṣkṛtayoḥpariṣkṛtānām
Dat.pariṣkṛtāyapariṣkṛtābhyāmpariṣkṛtebhyaḥ
Instr.pariṣkṛtenapariṣkṛtābhyāmpariṣkṛtaiḥ
Acc.pariṣkṛtampariṣkṛtepariṣkṛtāni
Abl.pariṣkṛtātpariṣkṛtābhyāmpariṣkṛtebhyaḥ
Loc.pariṣkṛtepariṣkṛtayoḥpariṣkṛteṣu
Voc.pariṣkṛtapariṣkṛtepariṣkṛtāni





Monier-Williams Sanskrit-English Dictionary

---

  परिष्कृत [ pariṣkṛta ] [ pári-ṣ-kṛta ] m. f. n. ( [ pári- ] ) prepared , adorned , embellished , furnished with , surrounded or accompanied by (instr. or comp.) Lit. RV.

   cooked , dressed Lit. W.

   purified , initiated Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,