Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुहव

सुहव /su-hava/
1. достойно призываемый или призывающий
2. m. доброе обращение

Adj., m./n./f.

m.sg.du.pl.
Nom.suhavaḥsuhavausuhavāḥ
Gen.suhavasyasuhavayoḥsuhavānām
Dat.suhavāyasuhavābhyāmsuhavebhyaḥ
Instr.suhavenasuhavābhyāmsuhavaiḥ
Acc.suhavamsuhavausuhavān
Abl.suhavātsuhavābhyāmsuhavebhyaḥ
Loc.suhavesuhavayoḥsuhaveṣu
Voc.suhavasuhavausuhavāḥ


f.sg.du.pl.
Nom.suhavāsuhavesuhavāḥ
Gen.suhavāyāḥsuhavayoḥsuhavānām
Dat.suhavāyaisuhavābhyāmsuhavābhyaḥ
Instr.suhavayāsuhavābhyāmsuhavābhiḥ
Acc.suhavāmsuhavesuhavāḥ
Abl.suhavāyāḥsuhavābhyāmsuhavābhyaḥ
Loc.suhavāyāmsuhavayoḥsuhavāsu
Voc.suhavesuhavesuhavāḥ


n.sg.du.pl.
Nom.suhavamsuhavesuhavāni
Gen.suhavasyasuhavayoḥsuhavānām
Dat.suhavāyasuhavābhyāmsuhavebhyaḥ
Instr.suhavenasuhavābhyāmsuhavaiḥ
Acc.suhavamsuhavesuhavāni
Abl.suhavātsuhavābhyāmsuhavebhyaḥ
Loc.suhavesuhavayoḥsuhaveṣu
Voc.suhavasuhavesuhavāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.suhavamsuhavesuhavāni
Gen.suhavasyasuhavayoḥsuhavānām
Dat.suhavāyasuhavābhyāmsuhavebhyaḥ
Instr.suhavenasuhavābhyāmsuhavaiḥ
Acc.suhavamsuhavesuhavāni
Abl.suhavātsuhavābhyāmsuhavebhyaḥ
Loc.suhavesuhavayoḥsuhaveṣu
Voc.suhavasuhavesuhavāni



Monier-Williams Sanskrit-English Dictionary

---

  सुहव [ suhava ] [ su-háva ] m. f. n. well or easily invoked , listening willingly Lit. RV. Lit. AV.

   invoking well Lit. ib. Lit. AitBr.

   [ suhava ] n. an auspicious or successful invocation Lit. RV. Lit. AV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,