Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शत्य

शत्य /śatya/ состоящий из ста

Adj., m./n./f.

m.sg.du.pl.
Nom.śatyaḥśatyauśatyāḥ
Gen.śatyasyaśatyayoḥśatyānām
Dat.śatyāyaśatyābhyāmśatyebhyaḥ
Instr.śatyenaśatyābhyāmśatyaiḥ
Acc.śatyamśatyauśatyān
Abl.śatyātśatyābhyāmśatyebhyaḥ
Loc.śatyeśatyayoḥśatyeṣu
Voc.śatyaśatyauśatyāḥ


f.sg.du.pl.
Nom.śatyāśatyeśatyāḥ
Gen.śatyāyāḥśatyayoḥśatyānām
Dat.śatyāyaiśatyābhyāmśatyābhyaḥ
Instr.śatyayāśatyābhyāmśatyābhiḥ
Acc.śatyāmśatyeśatyāḥ
Abl.śatyāyāḥśatyābhyāmśatyābhyaḥ
Loc.śatyāyāmśatyayoḥśatyāsu
Voc.śatyeśatyeśatyāḥ


n.sg.du.pl.
Nom.śatyamśatyeśatyāni
Gen.śatyasyaśatyayoḥśatyānām
Dat.śatyāyaśatyābhyāmśatyebhyaḥ
Instr.śatyenaśatyābhyāmśatyaiḥ
Acc.śatyamśatyeśatyāni
Abl.śatyātśatyābhyāmśatyebhyaḥ
Loc.śatyeśatyayoḥśatyeṣu
Voc.śatyaśatyeśatyāni





Monier-Williams Sanskrit-English Dictionary
---

 शत्य [ śatya ] [ śatya ] m. f. n. consisting of a hundred Lit. Yājñ.

  = [ śatika ] , bought with a hundred Lit. Pāṇ. Sch.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,