Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रजिष्ठ

रजिष्ठ /rajiṣṭha/ spv.
1) очень прямой
2) самый честный

Adj., m./n./f.

m.sg.du.pl.
Nom.rajiṣṭhaḥrajiṣṭhaurajiṣṭhāḥ
Gen.rajiṣṭhasyarajiṣṭhayoḥrajiṣṭhānām
Dat.rajiṣṭhāyarajiṣṭhābhyāmrajiṣṭhebhyaḥ
Instr.rajiṣṭhenarajiṣṭhābhyāmrajiṣṭhaiḥ
Acc.rajiṣṭhamrajiṣṭhaurajiṣṭhān
Abl.rajiṣṭhātrajiṣṭhābhyāmrajiṣṭhebhyaḥ
Loc.rajiṣṭherajiṣṭhayoḥrajiṣṭheṣu
Voc.rajiṣṭharajiṣṭhaurajiṣṭhāḥ


f.sg.du.pl.
Nom.rajiṣṭhārajiṣṭherajiṣṭhāḥ
Gen.rajiṣṭhāyāḥrajiṣṭhayoḥrajiṣṭhānām
Dat.rajiṣṭhāyairajiṣṭhābhyāmrajiṣṭhābhyaḥ
Instr.rajiṣṭhayārajiṣṭhābhyāmrajiṣṭhābhiḥ
Acc.rajiṣṭhāmrajiṣṭherajiṣṭhāḥ
Abl.rajiṣṭhāyāḥrajiṣṭhābhyāmrajiṣṭhābhyaḥ
Loc.rajiṣṭhāyāmrajiṣṭhayoḥrajiṣṭhāsu
Voc.rajiṣṭherajiṣṭherajiṣṭhāḥ


n.sg.du.pl.
Nom.rajiṣṭhamrajiṣṭherajiṣṭhāni
Gen.rajiṣṭhasyarajiṣṭhayoḥrajiṣṭhānām
Dat.rajiṣṭhāyarajiṣṭhābhyāmrajiṣṭhebhyaḥ
Instr.rajiṣṭhenarajiṣṭhābhyāmrajiṣṭhaiḥ
Acc.rajiṣṭhamrajiṣṭherajiṣṭhāni
Abl.rajiṣṭhātrajiṣṭhābhyāmrajiṣṭhebhyaḥ
Loc.rajiṣṭherajiṣṭhayoḥrajiṣṭheṣu
Voc.rajiṣṭharajiṣṭherajiṣṭhāni





Monier-Williams Sanskrit-English Dictionary
---

 रजिष्ठ [ rajiṣṭha ] [ rájiṣṭha ] m. f. n. ( superl. of [ ṛju ] ; cf. [ ṛ́jiṣṭha ] and Lit. Pāṇ. 6-4 , 162) straightest Lit. RV.

  most honest or upright Lit. ib.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,