Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बन्धनस्थ

बन्धनस्थ /bandhana-stha/
1. находящийся в плену или в заключении
2. m. см. बन्दिन् II

Adj., m./n./f.

m.sg.du.pl.
Nom.bandhanasthaḥbandhanasthaubandhanasthāḥ
Gen.bandhanasthasyabandhanasthayoḥbandhanasthānām
Dat.bandhanasthāyabandhanasthābhyāmbandhanasthebhyaḥ
Instr.bandhanasthenabandhanasthābhyāmbandhanasthaiḥ
Acc.bandhanasthambandhanasthaubandhanasthān
Abl.bandhanasthātbandhanasthābhyāmbandhanasthebhyaḥ
Loc.bandhanasthebandhanasthayoḥbandhanastheṣu
Voc.bandhanasthabandhanasthaubandhanasthāḥ


f.sg.du.pl.
Nom.bandhanasthābandhanasthebandhanasthāḥ
Gen.bandhanasthāyāḥbandhanasthayoḥbandhanasthānām
Dat.bandhanasthāyaibandhanasthābhyāmbandhanasthābhyaḥ
Instr.bandhanasthayābandhanasthābhyāmbandhanasthābhiḥ
Acc.bandhanasthāmbandhanasthebandhanasthāḥ
Abl.bandhanasthāyāḥbandhanasthābhyāmbandhanasthābhyaḥ
Loc.bandhanasthāyāmbandhanasthayoḥbandhanasthāsu
Voc.bandhanasthebandhanasthebandhanasthāḥ


n.sg.du.pl.
Nom.bandhanasthambandhanasthebandhanasthāni
Gen.bandhanasthasyabandhanasthayoḥbandhanasthānām
Dat.bandhanasthāyabandhanasthābhyāmbandhanasthebhyaḥ
Instr.bandhanasthenabandhanasthābhyāmbandhanasthaiḥ
Acc.bandhanasthambandhanasthebandhanasthāni
Abl.bandhanasthātbandhanasthābhyāmbandhanasthebhyaḥ
Loc.bandhanasthebandhanasthayoḥbandhanastheṣu
Voc.bandhanasthabandhanasthebandhanasthāni





Monier-Williams Sanskrit-English Dictionary

---

  बन्धनस्थ [ bandhanastha ] [ bándhana-stha ] m. f. n. being in prison or captivity , a captive , prisoner Lit. Kālid. Lit. ŚārṅgP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,