Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तोयाशय

तोयाशय /toyāśaya/ (/toya + āśaya/) m. озеро; пруд

существительное, м.р.

sg.du.pl.
Nom.toyāśayaḥtoyāśayautoyāśayāḥ
Gen.toyāśayasyatoyāśayayoḥtoyāśayānām
Dat.toyāśayāyatoyāśayābhyāmtoyāśayebhyaḥ
Instr.toyāśayenatoyāśayābhyāmtoyāśayaiḥ
Acc.toyāśayamtoyāśayautoyāśayān
Abl.toyāśayāttoyāśayābhyāmtoyāśayebhyaḥ
Loc.toyāśayetoyāśayayoḥtoyāśayeṣu
Voc.toyāśayatoyāśayautoyāśayāḥ



Monier-Williams Sanskrit-English Dictionary

---

  तोयाशय [ toyāśaya ] [ toyāśaya ] m. = [ °yādhāra ] Lit. VarBṛS. Lit. Ṛitus. Lit. Dhūrtas.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,