Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भुक्त

भुक्त /bhukta/ (pp. от भुज् II )
1. съеденный, употреблённый, использованный
2. n. еда, пища

Adj., m./n./f.

m.sg.du.pl.
Nom.bhuktaḥbhuktaubhuktāḥ
Gen.bhuktasyabhuktayoḥbhuktānām
Dat.bhuktāyabhuktābhyāmbhuktebhyaḥ
Instr.bhuktenabhuktābhyāmbhuktaiḥ
Acc.bhuktambhuktaubhuktān
Abl.bhuktātbhuktābhyāmbhuktebhyaḥ
Loc.bhuktebhuktayoḥbhukteṣu
Voc.bhuktabhuktaubhuktāḥ


f.sg.du.pl.
Nom.bhuktābhuktebhuktāḥ
Gen.bhuktāyāḥbhuktayoḥbhuktānām
Dat.bhuktāyaibhuktābhyāmbhuktābhyaḥ
Instr.bhuktayābhuktābhyāmbhuktābhiḥ
Acc.bhuktāmbhuktebhuktāḥ
Abl.bhuktāyāḥbhuktābhyāmbhuktābhyaḥ
Loc.bhuktāyāmbhuktayoḥbhuktāsu
Voc.bhuktebhuktebhuktāḥ


n.sg.du.pl.
Nom.bhuktambhuktebhuktāni
Gen.bhuktasyabhuktayoḥbhuktānām
Dat.bhuktāyabhuktābhyāmbhuktebhyaḥ
Instr.bhuktenabhuktābhyāmbhuktaiḥ
Acc.bhuktambhuktebhuktāni
Abl.bhuktātbhuktābhyāmbhuktebhyaḥ
Loc.bhuktebhuktayoḥbhukteṣu
Voc.bhuktabhuktebhuktāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhuktambhuktebhuktāni
Gen.bhuktasyabhuktayoḥbhuktānām
Dat.bhuktāyabhuktābhyāmbhuktebhyaḥ
Instr.bhuktenabhuktābhyāmbhuktaiḥ
Acc.bhuktambhuktebhuktāni
Abl.bhuktātbhuktābhyāmbhuktebhyaḥ
Loc.bhuktebhuktayoḥbhukteṣu
Voc.bhuktabhuktebhuktāni



Monier-Williams Sanskrit-English Dictionary
---

 भुक्त [ bhukta ] [ bhukta ] m. f. n. enjoyed , eaten , made use of , possessed Lit. MBh. Lit. Kāv.

  one who has eaten a meal (= [ bhukta-vat ] Lit. Siddh.) Lit. Kauś. Lit. Suśr. ( cf. [ bhukta-pīta ] )

  [ bhukta ] n. the act of eating Lit. L.

  the thing eaten or enjoyed , food Lit. MBh. (ifc. feeding or living on Lit. Pañcat.)

  the place where any person has eaten Lit. R. ( cf. Lit. Pāṇ. 2-2 , 13 Sch.)

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,