Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नाडि

नाडि /nāḍi/ f.
1) кровеносный сосуд
2) вена

sg.du.pl.
Nom.nāḍiḥnāḍīnāḍayaḥ
Gen.nāḍyāḥ, nāḍeḥnāḍyoḥnāḍīnām
Dat.nāḍyai, nāḍayenāḍibhyāmnāḍibhyaḥ
Instr.nāḍyānāḍibhyāmnāḍibhiḥ
Acc.nāḍimnāḍīnāḍīḥ
Abl.nāḍyāḥ, nāḍeḥnāḍibhyāmnāḍibhyaḥ
Loc.nāḍyām, nāḍaunāḍyoḥnāḍiṣu
Voc.nāḍenāḍīnāḍayaḥ



Monier-Williams Sanskrit-English Dictionary
---

 नाडि [ nāḍi ] [ nāḍi ]2 f. any tube or pipe , (esp.) a tubular organ (as a vein or artery of the body) Lit. BhP. ( cf. [ nāḍī ] ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,