Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शवदह्या

शवदह्या /śava-dahyā/ f. кремация, сожжение трупов

sg.du.pl.
Nom.śavadahyāśavadahyeśavadahyāḥ
Gen.śavadahyāyāḥśavadahyayoḥśavadahyānām
Dat.śavadahyāyaiśavadahyābhyāmśavadahyābhyaḥ
Instr.śavadahyayāśavadahyābhyāmśavadahyābhiḥ
Acc.śavadahyāmśavadahyeśavadahyāḥ
Abl.śavadahyāyāḥśavadahyābhyāmśavadahyābhyaḥ
Loc.śavadahyāyāmśavadahyayoḥśavadahyāsu
Voc.śavadahyeśavadahyeśavadahyāḥ



Monier-Williams Sanskrit-English Dictionary

---

  शवदह्या [ śavadahyā ] [ śava-dahyā́ ] f. cremation of a corpse Lit. ŚBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,