Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पौंस्य

पौंस्य /pauṅsya/
1.
1) мужественный
2) мужской
2. n.
1) см. पौंस्न ;
2) мужская сила
3) смелость
4) pl. толпа людей

Adj., m./n./f.

m.sg.du.pl.
Nom.pauṃsyaḥpauṃsyaupauṃsyāḥ
Gen.pauṃsyasyapauṃsyayoḥpauṃsyānām
Dat.pauṃsyāyapauṃsyābhyāmpauṃsyebhyaḥ
Instr.pauṃsyenapauṃsyābhyāmpauṃsyaiḥ
Acc.pauṃsyampauṃsyaupauṃsyān
Abl.pauṃsyātpauṃsyābhyāmpauṃsyebhyaḥ
Loc.pauṃsyepauṃsyayoḥpauṃsyeṣu
Voc.pauṃsyapauṃsyaupauṃsyāḥ


f.sg.du.pl.
Nom.pauṃsyāpauṃsyepauṃsyāḥ
Gen.pauṃsyāyāḥpauṃsyayoḥpauṃsyānām
Dat.pauṃsyāyaipauṃsyābhyāmpauṃsyābhyaḥ
Instr.pauṃsyayāpauṃsyābhyāmpauṃsyābhiḥ
Acc.pauṃsyāmpauṃsyepauṃsyāḥ
Abl.pauṃsyāyāḥpauṃsyābhyāmpauṃsyābhyaḥ
Loc.pauṃsyāyāmpauṃsyayoḥpauṃsyāsu
Voc.pauṃsyepauṃsyepauṃsyāḥ


n.sg.du.pl.
Nom.pauṃsyampauṃsyepauṃsyāni
Gen.pauṃsyasyapauṃsyayoḥpauṃsyānām
Dat.pauṃsyāyapauṃsyābhyāmpauṃsyebhyaḥ
Instr.pauṃsyenapauṃsyābhyāmpauṃsyaiḥ
Acc.pauṃsyampauṃsyepauṃsyāni
Abl.pauṃsyātpauṃsyābhyāmpauṃsyebhyaḥ
Loc.pauṃsyepauṃsyayoḥpauṃsyeṣu
Voc.pauṃsyapauṃsyepauṃsyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pauṃsyampauṃsyepauṃsyāni
Gen.pauṃsyasyapauṃsyayoḥpauṃsyānām
Dat.pauṃsyāyapauṃsyābhyāmpauṃsyebhyaḥ
Instr.pauṃsyenapauṃsyābhyāmpauṃsyaiḥ
Acc.pauṃsyampauṃsyepauṃsyāni
Abl.pauṃsyātpauṃsyābhyāmpauṃsyebhyaḥ
Loc.pauṃsyepauṃsyayoḥpauṃsyeṣu
Voc.pauṃsyapauṃsyepauṃsyāni



Monier-Williams Sanskrit-English Dictionary

 पौंस्य [ pauṃsya ] [ paúṃsya m. f. n. belonging to men , manly Lit. Śaṃk.

  [ pauṃsya n. manhood , virility , manly strength or a manly deed Lit. RV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,