Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वताति

सर्वताति /sarvatāti/ f.
1) совершенство
2) полное счастье
3) благополучие, преуспеяние

sg.du.pl.
Nom.sarvatātiḥsarvatātīsarvatātayaḥ
Gen.sarvatātyāḥ, sarvatāteḥsarvatātyoḥsarvatātīnām
Dat.sarvatātyai, sarvatātayesarvatātibhyāmsarvatātibhyaḥ
Instr.sarvatātyāsarvatātibhyāmsarvatātibhiḥ
Acc.sarvatātimsarvatātīsarvatātīḥ
Abl.sarvatātyāḥ, sarvatāteḥsarvatātibhyāmsarvatātibhyaḥ
Loc.sarvatātyām, sarvatātausarvatātyoḥsarvatātiṣu
Voc.sarvatātesarvatātīsarvatātayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  सर्वताति [ sarvatāti ] [ sarvá-tāti ] f. ( [ sarvá- ] .) totality Lit. RV.

   completeness , perfect happiness or prosperity , soundness Lit. ib. Lit. AV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,