Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शतदन्त्

शतदन्त् /śata-dant/ bah. стозубый (о гребне)

Adj., m./n./f.

m.sg.du.pl.
Nom.śatadanśatadantauśatadantaḥ
Gen.śatadataḥśatadatoḥśatadatām
Dat.śatadateśatadadbhyāmśatadadbhyaḥ
Instr.śatadatāśatadadbhyāmśatadadbhiḥ
Acc.śatadantamśatadantauśatadataḥ
Abl.śatadataḥśatadadbhyāmśatadadbhyaḥ
Loc.śatadatiśatadatoḥśatadatsu
Voc.śatadanśatadantauśatadantaḥ


f.sg.du.pl.
Nom.śatadatāśatadateśatadatāḥ
Gen.śatadatāyāḥśatadatayoḥśatadatānām
Dat.śatadatāyaiśatadatābhyāmśatadatābhyaḥ
Instr.śatadatayāśatadatābhyāmśatadatābhiḥ
Acc.śatadatāmśatadateśatadatāḥ
Abl.śatadatāyāḥśatadatābhyāmśatadatābhyaḥ
Loc.śatadatāyāmśatadatayoḥśatadatāsu
Voc.śatadateśatadateśatadatāḥ


n.sg.du.pl.
Nom.śatadatśatadantī, śatadatīśatadanti
Gen.śatadataḥśatadatoḥśatadatām
Dat.śatadateśatadadbhyāmśatadadbhyaḥ
Instr.śatadatāśatadadbhyāmśatadadbhiḥ
Acc.śatadatśatadantī, śatadatīśatadanti
Abl.śatadataḥśatadadbhyāmśatadadbhyaḥ
Loc.śatadatiśatadatoḥśatadatsu
Voc.śatadatśatadantī, śatadatīśatadanti





Monier-Williams Sanskrit-English Dictionary

  शतदत् [ śatadat ] [ śatá-dat ] ( [ śatá- ] ) m. f. n. having a hundred teeth (said of a comb) Lit. AV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,