Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वेन्य

वेन्य /venya/ желаемый

Adj., m./n./f.

m.sg.du.pl.
Nom.venyaḥvenyauvenyāḥ
Gen.venyasyavenyayoḥvenyānām
Dat.venyāyavenyābhyāmvenyebhyaḥ
Instr.venyenavenyābhyāmvenyaiḥ
Acc.venyamvenyauvenyān
Abl.venyātvenyābhyāmvenyebhyaḥ
Loc.venyevenyayoḥvenyeṣu
Voc.venyavenyauvenyāḥ


f.sg.du.pl.
Nom.venyāvenyevenyāḥ
Gen.venyāyāḥvenyayoḥvenyānām
Dat.venyāyaivenyābhyāmvenyābhyaḥ
Instr.venyayāvenyābhyāmvenyābhiḥ
Acc.venyāmvenyevenyāḥ
Abl.venyāyāḥvenyābhyāmvenyābhyaḥ
Loc.venyāyāmvenyayoḥvenyāsu
Voc.venyevenyevenyāḥ


n.sg.du.pl.
Nom.venyamvenyevenyāni
Gen.venyasyavenyayoḥvenyānām
Dat.venyāyavenyābhyāmvenyebhyaḥ
Instr.venyenavenyābhyāmvenyaiḥ
Acc.venyamvenyevenyāni
Abl.venyātvenyābhyāmvenyebhyaḥ
Loc.venyevenyayoḥvenyeṣu
Voc.venyavenyevenyāni





Monier-Williams Sanskrit-English Dictionary
---

 वेन्य [ venya ] [ venyá ] m. f. n. to be loved or adored , lovable , desirable Lit. RV.

  [ venya ] m. N. of a man Lit. ib.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,