Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सिद्धाश्रम

सिद्धाश्रम /siddhāśrama/ (/siddha + āśrama/) m. пустынь отшельников

существительное, м.р.

sg.du.pl.
Nom.siddhāśramaḥsiddhāśramausiddhāśramāḥ
Gen.siddhāśramasyasiddhāśramayoḥsiddhāśramāṇām
Dat.siddhāśramāyasiddhāśramābhyāmsiddhāśramebhyaḥ
Instr.siddhāśrameṇasiddhāśramābhyāmsiddhāśramaiḥ
Acc.siddhāśramamsiddhāśramausiddhāśramān
Abl.siddhāśramātsiddhāśramābhyāmsiddhāśramebhyaḥ
Loc.siddhāśramesiddhāśramayoḥsiddhāśrameṣu
Voc.siddhāśramasiddhāśramausiddhāśramāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सिद्धाश्रम [ siddhāśrama ] [ siddhāśrama ] m. " hermitage of the Blest " , N. of a hermitage in the Himâlaya (where Vishṇu performed penance during his dwarf incarnation) Lit. R. Lit. Ragh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,