Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कार्यिन्

कार्यिन् /kāryin/ см. कार्याअर्थिन्

Adj., m./n./f.

m.sg.du.pl.
Nom.kāryīkāryiṇaukāryiṇaḥ
Gen.kāryiṇaḥkāryiṇoḥkāryiṇām
Dat.kāryiṇekāryibhyāmkāryibhyaḥ
Instr.kāryiṇākāryibhyāmkāryibhiḥ
Acc.kāryiṇamkāryiṇaukāryiṇaḥ
Abl.kāryiṇaḥkāryibhyāmkāryibhyaḥ
Loc.kāryiṇikāryiṇoḥkāryiṣu
Voc.kāryinkāryiṇaukāryiṇaḥ


f.sg.du.pl.
Nom.kāryinīkāryinyaukāryinyaḥ
Gen.kāryinyāḥkāryinyoḥkāryinīnām
Dat.kāryinyaikāryinībhyāmkāryinībhyaḥ
Instr.kāryinyākāryinībhyāmkāryinībhiḥ
Acc.kāryinīmkāryinyaukāryinīḥ
Abl.kāryinyāḥkāryinībhyāmkāryinībhyaḥ
Loc.kāryinyāmkāryinyoḥkāryinīṣu
Voc.kāryinikāryinyaukāryinyaḥ


n.sg.du.pl.
Nom.kāryikāryiṇīkāryīṇi
Gen.kāryiṇaḥkāryiṇoḥkāryiṇām
Dat.kāryiṇekāryibhyāmkāryibhyaḥ
Instr.kāryiṇākāryibhyāmkāryibhiḥ
Acc.kāryikāryiṇīkāryīṇi
Abl.kāryiṇaḥkāryibhyāmkāryibhyaḥ
Loc.kāryiṇikāryiṇoḥkāryiṣu
Voc.kāryin, kāryikāryiṇīkāryīṇi





Monier-Williams Sanskrit-English Dictionary

 कार्यिन् [ kāryin ] [ kāryin m. f. n. ( Lit. Pāṇ. 5-2 , 115 Lit. Pat.) one who transacts business , assiduous

  seeking for employment

  having an object

  a party to a suit either as plaintiff or defendant Lit. Mn. viii , ix

  ( in Gr.) subject to the operation of a grammatical rule , requiring an affix , Lit. Pāṇ. Lit. Pat. & Lit. Kāś.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,