Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवात

अवात II /avāta/
1) безветренный
2) бездыханный

Adj., m./n./f.

m.sg.du.pl.
Nom.avātaḥavātauavātāḥ
Gen.avātasyaavātayoḥavātānām
Dat.avātāyaavātābhyāmavātebhyaḥ
Instr.avātenaavātābhyāmavātaiḥ
Acc.avātamavātauavātān
Abl.avātātavātābhyāmavātebhyaḥ
Loc.avāteavātayoḥavāteṣu
Voc.avātaavātauavātāḥ


f.sg.du.pl.
Nom.avātāavāteavātāḥ
Gen.avātāyāḥavātayoḥavātānām
Dat.avātāyaiavātābhyāmavātābhyaḥ
Instr.avātayāavātābhyāmavātābhiḥ
Acc.avātāmavāteavātāḥ
Abl.avātāyāḥavātābhyāmavātābhyaḥ
Loc.avātāyāmavātayoḥavātāsu
Voc.avāteavāteavātāḥ


n.sg.du.pl.
Nom.avātamavāteavātāni
Gen.avātasyaavātayoḥavātānām
Dat.avātāyaavātābhyāmavātebhyaḥ
Instr.avātenaavātābhyāmavātaiḥ
Acc.avātamavāteavātāni
Abl.avātātavātābhyāmavātebhyaḥ
Loc.avāteavātayoḥavāteṣu
Voc.avātaavāteavātāni





Monier-Williams Sanskrit-English Dictionary

अवात [ avāta ] [ a-vātá ]2 m. f. n. windless Lit. RV. i , 38 , 7

[ avāta n. the windless atmosphere Lit. RV. vi , 64 , 4 and x , 129 , 2.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,