Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विजयवर्मन्

विजयवर्मन् /vijaya-varman/
1. см. विजयवन्त्
2. m. победитель; завоеватель

существительное, м.р.

sg.du.pl.
Nom.vijayavarmāvijayavarmāṇauvijayavarmāṇaḥ
Gen.vijayavarmaṇaḥvijayavarmaṇoḥvijayavarmaṇām
Dat.vijayavarmaṇevijayavarmabhyāmvijayavarmabhyaḥ
Instr.vijayavarmaṇāvijayavarmabhyāmvijayavarmabhiḥ
Acc.vijayavarmāṇamvijayavarmāṇauvijayavarmaṇaḥ
Abl.vijayavarmaṇaḥvijayavarmabhyāmvijayavarmabhyaḥ
Loc.vijayavarmaṇivijayavarmaṇoḥvijayavarmasu
Voc.vijayavarmanvijayavarmāṇauvijayavarmāṇaḥ



Monier-Williams Sanskrit-English Dictionary

---

  विजयवर्मन् [ vijayavarman ] [ vi-jayá-varman ] m. N. of a poet Lit. Subh.

   of various other men Lit. Ratnâv. Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,