Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवाञ्च्

अवाञ्च् /avāñc/
1) направленный вниз или в сторону
2) нижний
3) низкий
4) южный

Adj., m./n./f.

m.sg.du.pl.
Nom.avāṅavāñcauavāñcaḥ
Gen.avāñcaḥavāñcoḥavāñcām
Dat.avāñceavāṅbhyāmavāṅbhyaḥ
Instr.avāñcāavāṅbhyāmavāṅbhiḥ
Acc.avāñcamavāñcauavāñcaḥ
Abl.avāñcaḥavāṅbhyāmavāṅbhyaḥ
Loc.avāñciavāñcoḥavāṅsu
Voc.avāṅavāñcauavāñcaḥ


f.sg.du.pl.
Nom.avāñcāavāñceavāñcāḥ
Gen.avāñcāyāḥavāñcayoḥavāñcānām
Dat.avāñcāyaiavāñcābhyāmavāñcābhyaḥ
Instr.avāñcayāavāñcābhyāmavāñcābhiḥ
Acc.avāñcāmavāñceavāñcāḥ
Abl.avāñcāyāḥavāñcābhyāmavāñcābhyaḥ
Loc.avāñcāyāmavāñcayoḥavāñcāsu
Voc.avāñceavāñceavāñcāḥ


n.sg.du.pl.
Nom.avāṅavāñcīavāññci
Gen.avāñcaḥavāñcoḥavāñcām
Dat.avāñceavāṅbhyāmavāṅbhyaḥ
Instr.avāñcāavāṅbhyāmavāṅbhiḥ
Acc.avāṅavāñcīavāññci
Abl.avāñcaḥavāṅbhyāmavāṅbhyaḥ
Loc.avāñciavāñcoḥavāṅsu
Voc.avāṅavāñcīavāññci





Monier-Williams Sanskrit-English Dictionary

अवाञ्च् [ avāñc ] [ ávāñc m. f. n. [ āṅ ] , [ ācī ] , [ āk ] ( fr. 2. [ añc ] ) , turned downwards , being or situated below , lower than (abl.) Lit. RV. iv , 25 , 6 Lit. AV. x , 2 , 11 Lit. ŚBr. xiv

[ avāñcam ] ind. downwards Lit. Śulb.

[ avācī f. ( without [ diś ] ) the southern quarter Lit. L.

[ avāk ] ind. ( [ avāk ] ) see s.v.

(more correctly [ avā ] [ ñc ] , also) southern, Lit. Daś.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,