Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विषुण

विषुण /viṣuṇa/
1) разнообразный
2) непостоянный

Adj., m./n./f.

m.sg.du.pl.
Nom.viṣuṇaḥviṣuṇauviṣuṇāḥ
Gen.viṣuṇasyaviṣuṇayoḥviṣuṇānām
Dat.viṣuṇāyaviṣuṇābhyāmviṣuṇebhyaḥ
Instr.viṣuṇenaviṣuṇābhyāmviṣuṇaiḥ
Acc.viṣuṇamviṣuṇauviṣuṇān
Abl.viṣuṇātviṣuṇābhyāmviṣuṇebhyaḥ
Loc.viṣuṇeviṣuṇayoḥviṣuṇeṣu
Voc.viṣuṇaviṣuṇauviṣuṇāḥ


f.sg.du.pl.
Nom.viṣuṇāviṣuṇeviṣuṇāḥ
Gen.viṣuṇāyāḥviṣuṇayoḥviṣuṇānām
Dat.viṣuṇāyaiviṣuṇābhyāmviṣuṇābhyaḥ
Instr.viṣuṇayāviṣuṇābhyāmviṣuṇābhiḥ
Acc.viṣuṇāmviṣuṇeviṣuṇāḥ
Abl.viṣuṇāyāḥviṣuṇābhyāmviṣuṇābhyaḥ
Loc.viṣuṇāyāmviṣuṇayoḥviṣuṇāsu
Voc.viṣuṇeviṣuṇeviṣuṇāḥ


n.sg.du.pl.
Nom.viṣuṇamviṣuṇeviṣuṇāni
Gen.viṣuṇasyaviṣuṇayoḥviṣuṇānām
Dat.viṣuṇāyaviṣuṇābhyāmviṣuṇebhyaḥ
Instr.viṣuṇenaviṣuṇābhyāmviṣuṇaiḥ
Acc.viṣuṇamviṣuṇeviṣuṇāni
Abl.viṣuṇātviṣuṇābhyāmviṣuṇebhyaḥ
Loc.viṣuṇeviṣuṇayoḥviṣuṇeṣu
Voc.viṣuṇaviṣuṇeviṣuṇāni





Monier-Williams Sanskrit-English Dictionary

---

 विषुण [ viṣuṇa ] [ ví ṣuṇa ] m. f. n. different , various , manifold Lit. RV.

  changing (as the moon) Lit. ib.

  averse from (abl.) Lit. ib.

  [ viṣuṇe ] ind. aside , apart Lit. ib.

  [ viṣuṇa ] m. the equinox Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,